Sreebhairava uvaaca

yO dEvadEvO bhagavaan bhaaskarO mahasaaM nidhiH |
gayatreenaayakO bhaasvaan savitEti prageeyatE || 1 ||

tasyaahaM kavacaM divyaM vajrapanjarakaabhidham |
sarvamantramayaM guhyaM moolavidyaarahasyakam || 2 ||

sarvapaapaapahaM dEvi duHkhadaaridryanaaSanam |
mahaakuShThaharaM puNyaM sarvarOganivarhaNam || 3 ||

sarvaSatrusamoohaghnaM samgraamE vijayapradam |
sarvatEjOmayaM sarvadEvadaanavapoojitam || 4 ||

raNE raajabhayE ghOrE sarvOpadravanaaSanam |
maatRukaavEShTitaM varma bhairavaanananirgatam || 5 ||

grahapeeDaaharaM dEvi sarvasankaTanaaSanam |
dhaaraNaadasya dEvESi brahmaa lOkapitaamahaH || 6 ||

viShNurnaaraayaNO dEvi raNE daityaanjiShyati |
SankaraH sarvalOkESO vaasavOpi divaspatiH || 7 ||

OShadheeSaH SaSee dEvi SivOhaM bhairavESvaraH |
mantraatmakaM paraM varma savituH saaramuttamam || 8 ||

yO dhaarayEd bhujE moordhni ravivaarE mahESvari |
sa raajavallabhO lOkE tEjasvee vairimardanaH || 9 ||

bahunOktEna kiM dEvi kavacasyaasya dhaaraNaat |
iha lakShmeedhanaarOgya-vRuddhirbhavati naanyathaa || 10 ||

paratra paramaa muktirdEvaanaamapi durlabhaa |
kavacasyaasya dEvESi moolavidyaamayasya ca || 11 ||

vajrapanjarakaakhyasya munirbrahmaa sameeritaH |
gaayatryaM Canda ityuktaM dEvataa savitaa smRutaH || 12 ||

maayaa beejaM Sarat SaktirnamaH keelakameeSvari |
sarvaarthasaadhanE dEvi viniyOgaH prakeertitaH || 13 ||

atha soorya kavacaM

OM am aam im eeM SiraH paatu OM sooryO mantravigrahaH |
um ooM RuM RooM lalaaTaM mE hraaM raviH paatu cinmayaH || 14 ||

~LuM ~Loom Em aiM paatu nEtrE hreeM mamaaruNasaarathiH |
OM aum am aH Srutee paatu saH sarvajagadeeSvaraH || 15 ||

kaM khaM gaM ghaM paatu gaNDau sooM sooraH surapoojitaH |
caM CaM jaM jhaM ca naasaaM mE paatu yaarm aryamaa prabhuH || 16 ||

TaM ThaM DaM DhaM mukhaM paayaad yaM yOgeeSvarapoojitaH |
taM thaM daM dhaM galaM paatu naM naaraayaNavallabhaH || 17 ||

paM phaM baM bhaM mama skandhau paatu maM mahasaaM nidhiH |
yaM raM laM vaM bhujau paatu moolaM sakanaayakaH || 18 ||

SaM ShaM saM haM paatu vakShO moolamantramayO dhruvaH |
LaM kShaH kukShsiM sadaa paatu grahaathO dinESvaraH || 19 ||

naM naM NaM naM maM mE paatu pRuShThaM divasanaayakaH |
am aam im eem um ooM RuM RooM naabhiM paatu tamOpahaH || 20 ||

~LuM ~Loom Em aim OM aum am aH lingaM mEvyaad grahESvaraH |
kaM khaM gaM ghaM caM CaM jaM jhaM kaTiM bhaanurmamaavatu || 21 ||

TaM ThaM DaM DhaM taM thaM daM dhaM jaanoo bhaasvaan mamaavatu |
paM phaM baM bhaM yaM raM laM vaM janghE mEvyaad vibhaakaraH || 22 ||

SaM ShaM saM haM LaM kShaH paatu moolaM paadau trayitanuH |
naM naM NaM naM maM mE paatu savitaa sakalaM vapuH || 23 ||

sOmaH poorvE ca maaM paatu bhaumOgnau maaM sadaavatu |
budhO maaM dakShiNE paatu naiRutyaa gurarEva maam || 24 ||

paScimE maaM sitaH paatu vaayavyaaM maaM SanaiScaraH |
uttarE maaM tamaH paayaadaiSaanyaaM maaM Sikhee tathaa || 25 ||

oordhvaM maaM paatu mihirO maamadhastaanjagatpatiH |
prabhaatE bhaaskaraH paatu madhyaahnE maaM dinESvaraH || 26 ||

saayaM vEdapriyaH paatu niSeethE visphuraapatiH |
sarvatra sarvadaa sooryaH paatu maaM cakranaayakaH || 27 ||

raNE raajakulE dyootE vidaadE SatrusankaTE |
sangaamE ca jvarE rOgE paatu maaM savitaa prabhuH || 28 ||

OM OM OM uta OMuaum ha sa ma yaH soorOvataanmaaM bhayaad
hraaM hreeM hruM hahahaa hasauH hasahasauH haMsOvataat sarvataH |
saH saH saH sasasaa nRupaadvanacaraaccauraadraNaat saMkaTaat
paayaanmaaM kulanaayakOpi savitaa OM hreeM ha sauH sarvadaa || 29 ||

draaM dreeM drooM dadhanaM tathaa ca taraNirbhaaMbhairbhayaad bhaaskarO
raaM reeM rooM rururooM ravirjvarabhayaat kuShThaacca Soolaamayaat |
am am aaM viviveeM mahaamayabhayaM maaM paatu maartaNDakO
moolavyaaptatanuH sadaavatu paraM haMsaH sahasraaMSumaan || 30||

atha phalaSRutiH

iti SreekavacaM divyaM vajrapanjarakaabhidham |
sarvadEvarahasyaM ca maatRukaamantravEShTitam || 31 ||

mahaarOgabhayaghnaM ca paapaghnaM manmukhOditam |
guhyaM yaSaskaraM puNyaM sarvaSrEyaskaraM SivE || 32 ||

likhitvaa ravivaarE tu tiShyE vaa janmabhE priyE |
aShTagandhEna divyEna sudhaakSheerENa paarvati || 33 ||

arkakSheerENa puNyEna bhoorjatvaci mahESvari |
kanakeekaaShThalEkhanyaa kavacaM bhaaskarOdayE || 34 ||

SvEtasootrENa raktEna SyaamEnaavEShTayEd guTeem |
sauvarNEnaatha saMvEShThya dhaarayEnmoordhni vaa bhujE || 35 ||

raNE ripoonjayEd dEvi vaadE sadasi jEShyati |
raajamaanyO bhavEnnityaM sarvatEjOmayO bhavEt || 36 ||

kaNThasthaa putradaa dEvi kukShisthaa rOganaaSinee |
SiraHsthaa guTikaa divyaa raakalOkavaSankaree || 37 ||

bhujasthaa dhanadaa nityaM tEjObuddhivivardhinee |
vandhyaa vaa kaakavandhyaa vaa mRutavatsaa ca yaanganaa || 38 ||

kaNThE saa dhaarayEnnityaM bahuputraa prajaayayE |
yasya dEhE bhavEnnityaM guTikaiShaa mahESvari || 39 ||

mahaastraaNeendramuktaani brahmaastraadeeni paarvati |
taddEhaM praapya vyarthaani bhaviShyanti na saMSayaH || 40 ||

trikaalaM yaH paThEnnityaM kavacaM vajrapanjaram |
tasya sadyO mahaadEvi savitaa varadO bhavEt || 41 ||

agnyaatvaa kavacaM dEvi poojayEd yastrayeetanum |
tasya poojaarjitaM puNyaM janmakOTiShu niShphalam || 42 ||

SataavartaM paThEdvarma saptamyaaM ravivaasarE |
mahaakuShThaarditO dEvi mucyatE naatra saMSayaH || 43 ||

nirOgO yaH paThEdvarma daridrO vajrapanjaram |
lakShmeevaanjaayatE dEvi sadyaH sooryaprasaadataH || 44 ||

bhaktyaa yaH prapaThEd dEvi kavacaM pratyahaM priyE |
iha lOkE SriyaM bhuktvaa dEhaantE muktimaapnuyaat || 45 ||

iti SreerudrayaamalE tantrE SreedEvirahasyE
vajrapanjaraakhyasooryakavacaniroopaNaM trayastriMSaH paTalaH ||