atha aShTamOdhyaayaH |

arjuna uvaacha |
kiM tadbrahma kimadhyaatmaM kiM karma puruShOttama |
adhibhootaM cha kiM prOktamadhidaivaM kimuchyatE || 1 ||

adhiyagnyaH kathaM kOtra dEhEsminmadhusoodana |
prayaaNakaalE cha kathaM gnyEyOsi niyataatmabhiH || 2 ||

Sreebhagavaanuvaacha |
akSharaM brahma paramaM svabhaavOdhyaatmamuchyatE |
bhootabhaavOdbhavakarO visargaH karmasaMgnyitaH || 3 ||

adhibhootaM kSharO bhaavaH puruShaSchaadhidaivatam |
adhiyagnyOhamEvaatra dEhE dEhabhRutaaM vara || 4 ||

antakaalE cha maamEva smaranmuktvaa kalEvaram |
yaH prayaati sa madbhaavaM yaati naastyatra saMSayaH || 5 ||

yaM yaM vaapi smaranbhaavaM tyajatyantE kalEvaram |
taM tamEvaiti kauntEya sadaa tadbhaavabhaavitaH || 6 ||

tasmaatsarvEShu kaalEShu maamanusmara yudhya cha |
mayyarpitamanObuddhirmaamEvaiShyasyasaMSayam || 7 ||

abhyaasayOgayuktEna chEtasaa naanyagaaminaa |
paramaM puruShaM divyaM yaati paarthaanuchintayan || 8 ||

kaviM puraaNamanuSaasitaaramaNOraNeeyaMsamanusmarEdyaH |
sarvasya dhaataaramachintyaroopamaadityavarNaM tamasaH parastaat || 9 ||

prayaaNakaalE manasaachalEna bhaktyaa yuktO yOgabalEna chaiva |
bhruvOrmadhyE praaNamaavESya samyaksa taM paraM puruShamupaiti divyam || 10 ||

yadakSharaM vEdavidO vadanti viSanti yadyatayO veetaraagaaH |
yadichCantO brahmacharyaM charanti tattE padaM saMgrahENa pravakShyE || 11 ||

sarvadvaaraaNi saMyamya manO hRudi nirudhya cha |
moordhnyaadhaayaatmanaH praaNamaasthitO yOgadhaaraNaam || 12 ||

OmityEkaakSharaM brahma vyaaharanmaamanusmaran |
yaH prayaati tyajandEhaM sa yaati paramaaM gatim || 13 ||

ananyachEtaaH satataM yO maaM smarati nityaSaH |
tasyaahaM sulabhaH paartha nityayuktasya yOginaH || 14 ||

maamupEtya punarjanma duHkhaalayamaSaaSvatam |
naapnuvanti mahaatmaanaH saMsiddhiM paramaaM gataaH || 15 ||

aabrahmabhuvanaallOkaaH punaraavartinOrjuna |
maamupEtya tu kauntEya punarjanma na vidyatE || 16 ||

sahasrayugaparyantamaharyadbrahmaNO viduH |
raatriM yugasahasraantaaM tEhOraatravidO janaaH || 17 ||

avyaktaadvyaktayaH sarvaaH prabhavantyaharaagamE |
raatryaagamE praleeyantE tatraivaavyaktasaMgnyakE || 18 ||

bhootagraamaH sa EvaayaM bhootvaa bhootvaa praleeyatE |
raatryaagamEvaSaH paartha prabhavatyaharaagamE || 19 ||

parastasmaattu bhaavOnyOvyaktOvyaktaatsanaatanaH |
yaH sa sarvEShu bhootEShu naSyatsu na vinaSyati || 20 ||

avyaktOkShara ityuktastamaahuH paramaaM gatim |
yaM praapya na nivartantE taddhaama paramaM mama || 21 ||

puruShaH sa paraH paartha bhaktyaa labhyastvananyayaa |
yasyaantaHsthaani bhootaani yEna sarvamidaM tatam || 22 ||

yatra kaalE tvanaavRuttimaavRuttiM chaiva yOginaH |
prayaataa yaanti taM kaalaM vakShyaami bharatarShabha || 23 ||

agnirjOtirahaH SuklaH ShaNmaasaa uttaraayaNam |
tatra prayaataa gachCanti brahma brahmavidO janaaH || 24 ||

dhoomO raatristathaa kRuShNaH ShaNmaasaa dakShiNaayanam |
tatra chaandramasaM jyOtiryOgee praapya nivartatE || 25 ||

SuklakRuShNE gatee hyEtE jagataH SaaSvatE matE |
Ekayaa yaatyanaavRuttimanyayaavartatE punaH || 26 ||

naitE sRutee paartha jaananyOgee muhyati kaSchana |
tasmaatsarvEShu kaalEShu yOgayuktO bhavaarjuna || 27 ||

vEdEShu yagnyEShu tapaHsu chaiva daanEShu yatpuNyaphalaM pradiShTam |
atyEti tatsarvamidaM viditvaayOgee paraM sthaanamupaiti chaadyam || 28 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

akSharabrahmayOgO naamaaShTamOdhyaayaH ||8 ||