atha prathamOdhyaayaH |

dhRutaraaShTra uvaacha |

dharmakShEtrE kurukShEtrE samavEtaa yuyutsavaH |
maamakaaH paaMDavaaSchaiva kimakurvata saMjaya || 1 ||

saMjaya uvaacha |

dRuShTvaa tu paaMDavaaneekaM vyooDhaM duryOdhanastadaa |
aachaaryamupasaMgamya raajaa vachanamabraveet || 2 ||

paSyaitaaM paaMDuputraaNaamaachaarya mahateeM chamoom |
vyooDhaaM drupadaputrENa tava SiShyENa dheemataa || 3 ||

atra Sooraa mahEShvaasaa bheemaarjunasamaa yudhi |
yuyudhaanO viraaTaScha drupadaScha mahaarathaH || 4 ||

dhRuShTakEtuSchEkitaanaH kaaSiraajaScha veeryavaan |
purujitkuntibhOjaScha SaibyaScha narapuMgavaH || 5 ||

yudhaamanyuScha vikraanta uttamaujaaScha veeryavaan |
saubhadrO draupadEyaaScha sarva Eva mahaarathaaH || 6 ||

asmaakaM tu viSiShTaa yE taannibOdha dvijOttama |
naayakaa mama sainyasya saMgnyaarthaM taanbraveemi tE || 7 ||

bhavaanbheeShmaScha karNaScha kRupaScha samitiMjayaH |
aSvatthaamaa vikarNaScha saumadattistathaiva cha || 8 ||

anyE cha bahavaH Sooraa madarthE tyaktajeevitaaH |
naanaaSastrapraharaNaaH sarvE yuddhaviSaaradaaH || 9 ||

aparyaaptaM tadasmaakaM balaM bheeShmaabhirakShitam |
paryaaptaM tvidamEtEShaaM balaM bheemaabhirakShitam || 10 ||

ayanEShu cha sarvEShu yathaabhaagamavasthitaaH |
bheeShmamEvaabhirakShantu bhavantaH sarva Eva hi || 11 ||

tasya saMjanayanharShaM kuruvRuddhaH pitaamahaH |
siMhanaadaM vinadyOchchaiH SaMkhaM dadhmau prataapavaan || 12 ||

tataH SaMkhaaScha bhEryaScha paNavaanakagOmukhaaH |
sahasaivaabhyahanyanta sa SabdastumulObhavat || 13 ||

tataH SvEtairhayairyuktE mahati syandanE sthitau |
maadhavaH paaMDavaSchaiva divyau SaMkhau pradaghmatuH || 14 ||

paanchajanyaM hRuSheekESO dEvadattaM dhanaMjayaH |
pauNDraM dadhmau mahaaSaMkhaM bheemakarmaa vRukOdaraH || 15 ||

anantavijayaM raajaa kunteeputrO yudhiShThiraH |
nakulaH sahadEvaScha sughOShamaNipuShpakau || 16 ||

kaaSyaScha paramEShvaasaH SikhaNDee cha mahaarathaH |
dhRuShTadyumnO viraaTaScha saatyakiSchaaparaajitaH || 17 ||

drupadO draupadEyaaScha sarvaSaH pRuthiveepatE |
saubhadraScha mahaabaahuH SaMkhaandadhmuH pRuthakpRuthak || 18 ||

sa ghOShO dhaartaraaShTraaNaaM hRudayaani vyadaarayat |
nabhaScha pRuthiveeM chaiva tumulO vyanunaadayan || 19 ||

atha vyavasthitaandRuShTvaa dhaartaraaShTraankapidhvajaH |
pravRuttE SastrasaMpaatE dhanurudyamya paaMDavaH || 20 ||

hRuSheekESaM tadaa vaakyamidamaaha maheepatE |

arjuna uvaacha |

sEnayOrubhayOrmadhyE rathaM sthaapaya mEchyuta || 21 ||

yaavadEtaannireekShEhaM yOddhukaamaanavasthitaan |
kairmayaa saha yOddhavyamasminraNasamudyamE || 22 ||

yOtsyamaanaanavEkShEhaM ya EtEtra samaagataaH |
dhaartaraaShTrasya durbuddhEryuddhE priyachikeerShavaH || 23 ||

saMjaya uvaacha |
EvamuktO hRuSheekESO guDaakESEna bhaarata |
sEnayOrubhayOrmadhyE sthaapayitvaa rathOttamam || 24 ||

bheeShmadrONapramukhataH sarvEShaaM cha maheekShitaam |
uvaacha paartha paSyaitaansamavEtaankurooniti || 25 ||

tatraapaSyatsthitaanpaarthaH pitRoonatha pitaamahaan |
aachaaryaanmaatulaanbhraatRoonputraanpautraansakheeMstathaa || 26 ||

SvaSuraansuhRudaSchaiva sEnayOrubhayOrapi |
taansameekShya sa kauntEyaH sarvaanbandhoonavasthitaan || 27 ||

kRupayaa parayaaviShTO viSheedannidamabraveet |

arjuna uvaacha |

dRuShTvEmaM svajanaM kRuShNa yuyutsuM samupasthitam || 28 ||

seedanti mama gaatraaNi mukhaM cha pariSuShyati |
vEpathuScha SareerE mE rOmaharShaScha jaayatE || 29 ||

gaaNDeevaM sraMsatE hastaattvakchaiva paridahyatE |
na cha SaknOmyavasthaatuM bhramateeva cha mE manaH || 30 ||

nimittaani cha paSyaami vipareetaani kESava |
na cha SrEyOnupaSyaami hatvaa svajanamaahavE || 31 ||

na kaankShE vijayaM kRuShNa na cha raajyaM sukhaani cha |
kiM nO raajyEna gOvinda kiM bhOgairjeevitEna vaa || 32 ||

yEShaamarthE kaankShitaM nO raajyaM bhOgaaH sukhaani cha |
ta imEvasthitaa yuddhE praaNaaMstyaktvaa dhanaani cha || 33 ||

aachaaryaaH pitaraH putraastathaiva cha pitaamahaaH |
maatulaaH SvaSuraaH pautraaH SyaalaaH saMbandhinastathaa || 34 ||

Etaanna hantumichCaami ghnatOpi madhusoodana |
api trailOkyaraajyasya hEtOH kiM nu maheekRutE || 35 ||

nihatya dhaartaraaShTraannaH kaa preetiH syaajjanaardana |
paapamEvaaSrayEdasmaanhatvaitaanaatataayinaH || 36 ||

tasmaannaarhaa vayaM hantuM dhaartaraaShTraansvabaandhavaan |
svajanaM hi kathaM hatvaa sukhinaH syaama maadhava || 37 ||

yadyapyEtE na paSyanti lObhOpahatachEtasaH |
kulakShayakRutaM dOShaM mitradrOhE cha paatakam || 38 ||

kathaM na gnyEyamasmaabhiH paapaadasmaannivartitum |
kulakShayakRutaM dOShaM prapaSyadbhirjanaardana || 39 ||

kulakShayE praNaSyanti kuladharmaaH sanaatanaaH |
dharmE naShTE kulaM kRutsnamadharmObhibhavatyuta || 40 ||

adharmaabhibhavaatkRuShNa praduShyanti kulastriyaH |
streeShu duShTaasu vaarShNEya jaayatE varNasaMkaraH || 41 ||

saMkarO narakaayaiva kulaghnaanaaM kulasya cha |
patanti pitarO hyEShaaM luptapiNDOdakakriyaaH || 42 ||

dOShairEtaiH kulaghnaanaaM varNasaMkarakaarakaiH |
utsaadyantE jaatidharmaaH kuladharmaaScha SaaSvataaH || 43 ||

utsannakuladharmaaNaaM manuShyaaNaaM janaardana |
narakEniyataM vaasO bhavateetyanuSuSruma || 44 ||

ahO bata mahatpaapaM kartuM vyavasitaa vayam |
yadraajyasukhalObhEna hantuM svajanamudyataaH || 45 ||

yadi maamaprateekaaramaSastraM SastrapaaNayaH |
dhaartaraaShTraa raNE hanyustanmE kShEmataraM bhavEt || 46 ||

saMjaya uvaacha |
EvamuktvaarjunaH saMkhyE rathOpastha upaaviSat |
visRujya saSaraM chaapaM SOkasaMvignamaanasaH || 47 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

arjunaviShaadayOgO naama prathamOdhyaayaH ||1 ||