bhaja gOvindaM bhaja gOvindaM
gOvindaM bhaja mooDhamatE |
saMpraaptE sannihitE kaalE
nahi nahi rakShati DukrinkaraNE || 1 ||

mooDha jaheehi dhanaagamatRuShNaaM
kuru sadbuddhim manasi vitRuShNaam |
yallabhasE nija karmOpaattaM
vittaM tEna vinOdaya chittam || 2 ||

naaree stanabhara naabheedESaM
dRuShTvaa maa gaa mOhaavESam |
EtanmaaMsa vasaadi vikaaraM
manasi vichintayaa vaaraM vaaram || 3 ||

naLinee daLagata jalamati taraLaM
tadvajjeevita matiSaya chapalam |
viddhi vyaadhyabhimaana grastaM
lOkaM SOkahataM cha samastam || 4 ||

yaavad-vittOpaarjana saktaH
taavan-nijaparivaarO raktaH |
paSchaajjeevati jarjara dEhE
vaartaaM kOpi na pRucChati gEhE || 5 ||

yaavat-pavanO nivasati dEhE
taavat-pRuchCati kuSalaM gEhE |
gatavati vaayau dEhaapaayE
bhaaryaa bibhyati tasmin kaayE || 6 ||

baala staavat kreeDaasaktaH
taruNa staavat taruNeesaktaH |
vRuddha staavat-chintaamagnaH
paramE brahmaNi kOpi na lagnaH || 7 ||

kaa tE kaantaa kastE putraH
saMsaarOyamateeva vichitraH |
kasya tvaM vaa kuta aayaataH
tatvaM chintaya tadiha bhraataH || 8 ||

satsangatvE nissangatvaM
nissangatvE nirmOhatvam |
nirmOhatvE niSchalatattvaM
niSchalatattvE jeevanmuktiH || 9 ||

vayasi gatE kaH kaamavikaaraH
SuShkE neerE kaH kaasaaraH |
kSheeNE vittE kaH parivaaraH
gnyaatE tattvE kaH saMsaaraH || 10 ||

maa kuru dhanajana yauvana garvaM
harati nimEShaat-kaalaH sarvam |
maayaamayamidam-akhilaM hitvaa
brahmapadaM tvaM praviSa viditvaa || 11 ||

dina yaaminyau saayaM praataH
SiSira vasantau punaraayaataH |
kaalaH kreeDati gacChatyaayuH
tadapi na munchatyaaSaavaayuH || 12 ||

dvaadaSa maMjarikaabhira SEShaH
kathitO vaiyaa karaNasyaiShaH |
upadESO bhood-vidyaa nipuNaiH
SreemacChaMkara bhagavacCharaNaiH || 13 ||

kaa tE kaantaa dhana gata chintaa
vaatula kiM tava naasti niyantaa |
trijagati sajjana sangatirEkaa
bhavati bhavaarNava taraNE naukaa || 14 ||

jaTilO muNDee lunjita kESaH
kaaShaayaanbara bahukRuta vEShaH |
paSyannapi cha na paSyati mooDhaH
udara nimittaM bahukRuta vEShaH || 15 ||

angaM galitaM palitaM muNDaM
daSana viheenaM jaataM tuNDam |
vRuddhO yaati gRuheetvaa daNDaM
tadapi na munchatyaaSaa piNDam || 16 ||

agrE vahniH pRuShThE bhaanuH
raatrau chubuka samarpita jaanuH |
karatala bhikShas-tarutala vaasaH
tadapi na munchatyaaSaa paaSaH || 17 ||

kurutE gangaa saagara gamanaM
vrata paripaalanam-athavaa daanam |
gnyaana viheenaH sarvamatEna
bhajati na muktiM janma SatEna || 18 ||

suramandira taru moola nivaasaH
Sayyaa bhootalam-ajinaM vaasaH |
sarva parigraha bhOgatyaagaH
kasya sukhaM na karOti viraagaH || 19 ||

yOgaratO vaa bhOgaratO vaa
sangaratO vaa sangaviheenaH |
yasya brahmaNi ramatE chittaM
nandati nandati nandatyEva || 20 ||

bhagavadgeetaa kinchidadheetaa
gangaa jalalava kaNikaa peetaa |
sakRudapi yEna muraaree samarchaa
kriyatE tasya yamEna na charchaa || 21 ||

punarapi jananaM punarapi maraNaM
punarapi jananee jaTharE Sayanam |
iha saMsaarE bahu dustaarE
kRupayaapaarE paahi muraarE || 22 ||

rathyaa charpaTa virachita kanthaH
puNyaapuNya vivarjita panthaH |
yOgee yOga niyOjita chittaH
ramatE baalOnmattavadEva || 23 ||

kastvaM kOhaM kuta aayaataH
kaa mE jananee kO mE taataH |
iti paribhaavaya nija saMsaaraM
sarvaM tyaktvaa svapna vichaaram || 24 ||

tvayi mayi sarvatraikO viShNuH
vyarthaM kupyasi mayyasahiShNuH |
bhava samachittaH sarvatra tvaM
vaanChasyachiraad-yadi viShNutvam || 25 ||

Satrau mitrE putrE baMdhau
maa kuru yatnaM vigraha sandhau |
sarvasminnapi paSyaatmaanaM
sarvatrOt-sRuja bhEdaagnyaanam || 26 ||

kaamaM krOdhaM lObhaM mOhaM
tyaktvaatmaanaM paSyati sOham |
aatmagnynaana viheenaa mooDhaaH
tE pachyantE naraka nigooDhaaH || 27 ||

gEyaM geetaa naama sahasraM
dhyEyaM Sreepati roopam-ajasram |
nEyaM sajjana sangE chittaM
dEyaM deenajanaaya cha vittam || 28 ||

sukhataH kriyatE raamaabhOgaH
paSchaaddhanta SareerE rOgaH |
yadyapi lOkE maraNaM SaraNaM
tadapi na munchati paapaacharaNam || 29 ||

arthamanarthaM bhaavaya nityaM
naasti tataH sukha lESaH satyam |
putraadapi dhanabhaajaaM bheetiH
sarvatraiShaa vihitaa reetiH || 30 ||

praaNaayaamaM pratyaahaaraM
nityaanitya vivEka vichaaram |
jaapyasamEta samaadhi vidhaanaM
kurva vadhaanaM mahad-avadhaanam || 31 ||

guru charaNaambhuja nirbharabhaktaH
saMsaaraad-achiraad-bhava muktaH |
sEndiya maanasa niyamaadEvaM
drakShyasi nija hRudayasthaM dEvam || 32 ||

mooDhaH kaSchina vaiyaakaraNO
DukRuNkaraNaadhyayana dhureeNaH |
SreemacChaMkara bhagavachchiShyaiH
bOdhita aaseecChOdita karaNaiH || 33 ||