OM viShNOrnuka’M veeryaa’Ni pravO’chaM yaH paarthi’vaani vimamE raajaagM’si yO aska’bhaayadutta’ragM sadhastha’M vichakramaaNastrEdhOru’gaayO viShNO’raraaTa’masi viShNO”H pRuShThama’si viShNOH SnaptrE”sthO viShNOssyoora’si viShNO”rdhruvama’si vaiShNavama’si viShNa’vE tvaa ||

tada’sya priyamabhipaathO’ aSyaam | narO yatra’ dEvayavO mada’nti | urukramasya sa hi bandhu’ritthaa | viShNO” padE pa’ramE madhva uthsa’H | pratadviShNu’sstavatE veeryaa’ya | mRugO na bheemaH ku’charO gi’riShThaaH | yasyOruShu’ triShu vikrama’NEShu | adhi’kShayanti bhuva’naani viSvaa” | parO maatra’yaa tanuvaa’ vRudhaana | na tE’ mahitvamanva’Snuvanti ||

ubhE tE’ vidmaa raja’see pRuthivyaa viShNO’ dEvatvam | paramasya’ vithsE | vicha’kramE pRuthiveemESha Etaam | kShEtraa’ya viShNurmanu’ShE daSasyan | dhruvaasO’ asya keerayO janaa’saH | oorukShitigM sujani’maachakaara | trirdEvaH pRu’thiveemESha Etaam | vicha’kramE Satarcha’saM mahitvaa | praviShNu’rastu tavasastavee’yaan | tvEShagg hya’sya sthavi’rasya naama’ ||

atO’ dEvaa a’vaMtu nO yatO viShNu’rvichakramE | pRuthivyaaH saptadhaama’bhiH | idaM viShNurvicha’kramE trEdhaa nida’dhE padam | samoo’Dhamasya paagM surE || treeNi’ padaa vicha’kramE viShNu’rgOpaa adaa”bhyaH | tatO dharmaa’Ni dhaarayan’ | viShNOH karmaa’Ni pashyata yatO” vrataani’ paspRushE | indra’sya yujyaH sakhaa” ||

tadviShNO”H paramaM padagM sadaa’ pashyanti sooraya’H | diveeva chakShuraata’tam | tadvipraa’sO vipanyavO’ jaagRuvaagM sassami’ndhatE | viShNOryatpa’ramaM padam | paryaa”ptyaa ana’ntaraayaaya sarva’stOmOti raatra u’ttama maha’rbhavati sarvasyaaptyai sarva’sya jittyai sarva’mEva tEnaa”pnOti sarvaM’ jayati ||

OM shaaMtiH shaaMtiH shaaMti’H ||