atha tRuteeyOdhyaayaH |

arjuna uvaacha |
jyaayasee chEtkarmaNastE mataa buddhirjanaardana |
tatkiM karmaNi ghOrE maaM niyOjayasi kESava || 1 ||

vyaamiSrENEva vaakyEna buddhiM mOhayaseeva mE |
tadEkaM vada niSchitya yEna SrEyOhamaapnuyaam || 2 ||

Sreebhagavaanuvaacha |
lOkEsmindvividhaa niShThaa puraa prOktaa mayaanagha |
gnyaanayOgEna saaMkhyaanaaM karmayOgEna yOginaam || 3 ||

na karmaNaamanaarambhaannaiShkarmyaM puruShOSnutE |
na cha saMnyasanaadEva siddhiM samadhigachCati || 4 ||

na hi kaSchitkShaNamapi jaatu tiShThatyakarmakRut |
kaaryatE hyavaSaH karma sarvaH prakRutijairguNaiH || 5 ||

karmEndriyaaNi saMyamya ya aastE manasaa smaran |
indriyaarthaanvimooDhaatmaa mithyaachaaraH sa uchyatE || 6 ||

yastvindriyaaNi manasaa niyamyaarabhatErjuna |
karmEndriyaiH karmayOgamasaktaH sa viSiShyatE || 7 ||

niyataM kuru karma tvaM karma jyaayO hyakarmaNaH |
Sareerayaatraapi cha tE na prasiddhyEdakarmaNaH || 8 ||

yagnyaarthaatkarmaNOnyatra lOkOyaM karmabandhanaH |
tadarthaM karma kauntEya muktasangaH samaachara || 9 ||

sahayagnyaaH prajaaH sRuShTvaa purOvaacha prajaapatiH |
anEna prasaviShyadhvamESha vOstviShTakaamadhuk || 10 ||

dEvaanbhaavayataanEna tE dEvaa bhaavayantu vaH |
parasparaM bhaavayantaH SrEyaH paramavaapsyatha || 11 ||

iShTaanbhOgaanhi vO dEvaa daasyantE yagnyabhaavitaaH |
tairdattaanapradaayaibhyO yO bhunktE stEna Eva saH || 12 ||

yagnyaSiShTaaSinaH santO muchyantE sarvakilbiShaiH |
bhunjatE tE tvaghaM paapaa yE pachantyaatmakaaraNaat || 13 ||

annaadbhavanti bhootaani parjanyaadannasaMbhavaH |
yagnyaadbhavati parjanyO yagnyaH karmasamudbhavaH || 14 ||

karma brahmOdbhavaM viddhi brahmaakSharasamudbhavam |
tasmaatsarvagataM brahma nityaM yagnyE pratiShThitam || 15 ||

EvaM pravartitaM chakraM naanuvartayateeha yaH |
aghaayurindriyaaraamO mOghaM paartha sa jeevati || 16 ||

yastvaatmaratirEva syaadaatmatRuptaScha maanavaH |
aatmanyEva cha saMtuShTastasya kaaryaM na vidyatE || 17 ||

naiva tasya kRutEnaarthO naakRutEnEha kaSchana |
na chaasya sarvabhootEShu kaSchidarthavyapaaSrayaH || 18 ||

tasmaadasaktaH satataM kaaryaM karma samaachara |
asaktO hyaacharankarma paramaapnOti pooruShaH || 19 ||

karmaNaiva hi saMsiddhimaasthitaa janakaadayaH |
lOkasaMgrahamEvaapi saMpaSyankartumarhasi || 20 ||

yadyadaacharati SrEShThastattadEvEtarO janaH |
sa yatpramaaNaM kurutE lOkastadanuvartatE || 21 ||

na mE paarthaasti kartavyaM triShu lOkEShu kiMchana |
naanavaaptamavaaptavyaM varta Eva cha karmaNi || 22 ||

yadi hyahaM na vartEyaM jaatu karmaNyatandritaH |
mama vartmaanuvartantE manuShyaaH paartha sarvaSaH || 23 ||

utseedEyurimE lOkaa na kuryaaM karma chEdaham |
saMkarasya cha kartaa syaamupahanyaamimaaH prajaaH || 24 ||

saktaaH karmaNyavidvaaMsO yathaa kurvanti bhaarata |
kuryaadvidvaaMstathaasaktaSchikeerShurlOkasaMgraham || 25 ||

na buddhibhEdaM janayEdagnyaanaaM karmasanginaam |
jOShayEtsarvakarmaaNi vidvaanyuktaH samaacharan || 26 ||

prakRutEH kriyamaaNaani guNaiH karmaaNi sarvaSaH |
ahaMkaaravimooDhaatmaa kartaahamiti manyatE || 27 ||

tattvavittu mahaabaahO guNakarmavibhaagayOH |
guNaa guNEShu vartanta iti matvaa na sajjatE || 28 ||

prakRutErguNasaMmooDhaaH sajjantE guNakarmasu |
taanakRutsnavidO mandaankRutsnavinna vichaalayEt || 29 ||

mayi sarvaaNi karmaaNi saMnyasyaadhyaatmachEtasaa |
niraaSeernirmamO bhootvaa yudhyasva vigatajvaraH || 30 ||

yE mE matamidaM nityamanutiShThanti maanavaaH |
SraddhaavantOnasooyantO muchyantE tEpi karmabhiH || 31 ||

yE tvEtadabhyasooyantO naanutiShThanti mE matam |
sarvagnyaanavimooDhaaMstaanviddhi naShTaanachEtasaH || 32 ||

sadRuSaM chEShTatE svasyaaH prakRutErgnyaanavaanapi |
prakRutiM yaanti bhootaani nigrahaH kiM kariShyati || 33 ||

indriyasyEndriyasyaarthE raagadvEShau vyavasthitau |
tayOrna vaSamaagachCEttau hyasya paripanthinau || 34 ||

SrEyaansvadharmO viguNaH paradharmaatsvanuShThitaat |
svadharmE nidhanaM SrEyaH paradharmO bhayaavahaH || 35 ||

arjuna uvaacha |
atha kEna prayuktOyaM paapaM charati pooruShaH |
anichCannapi vaarShNEya balaadiva niyOjitaH || 36 ||

Sreebhagavaanuvaacha |
kaama ESha krOdha ESha rajOguNasamudbhavaH |
mahaaSanO mahaapaapmaa viddhyEnamiha vairiNam || 37 ||

dhoomEnaavriyatE vahniryathaadarSO malEna cha |
yathOlbEnaavRutO garbhastathaa tEnEdamaavRutam || 38 ||

aavRutaM gnyaanamEtEna gnyaaninO nityavairiNaa |
kaamaroopENa kauntEya duShpoorENaanalEna cha || 39 ||

indriyaaNi manO buddhirasyaadhiShThaanamuchyatE |
EtairvimOhayatyESha gnyaanamaavRutya dEhinam || 40 ||

tasmaattvamindriyaaNyaadau niyamya bharatarShabha |
paapmaanaM prajahi hyEnaM gnyaanavignyaananaaSanam || 41 ||

indriyaaNi paraaNyaahurindriyEbhyaH paraM manaH |
manasastu paraa buddhiryO buddhEH paratastu saH || 42 ||

EvaM buddhEH paraM buddhvaa saMstabhyaatmaanamaatmanaa |
jahi SatruM mahaabaahO kaamaroopaM duraasadam || 43 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

karmayOgO naama tRuteeyOdhyaayaH ||3 ||