atha dviteeyOdhyaayaH |

saMjaya uvaacha |
taM tathaa kRupayaaviShTamaSrupoorNaakulEkShaNam |
viSheedantamidaM vaakyamuvaacha madhusoodanaH || 1 ||

Sreebhagavaanuvaacha |
kutastvaa kaSmalamidaM viShamE samupasthitam |
anaaryajuShTamasvargyamakeertikaramarjuna || 2 ||

klaibyaM maa sma gamaH paartha naitattvayyupapadyatE |
kShudraM hRudayadaurbalyaM tyaktvOttiShTha paraMtapa || 3 ||

arjuna uvaacha |
kathaM bheeShmamahaM saankhyE drONaM cha madhusoodana |
iShubhiH pratiyOtsyaami poojaarhaavarisoodana || 4 ||

guroonahatvaa hi mahaanubhaavaanSrEyO bhOktuM bhaikShyamapeeha lOkE |
hatvaarthakaamaaMstu gurunihaiva bhunjeeya bhOgaanrudhirapradigdhaan || 5 ||

na chaitadvidmaH katarannO gareeyO yadvaa jayEma yadi vaa nO jayEyuH |
yaanEva hatvaa na jijeeviShaamastEvasthitaaH pramukhE dhaartaraaShTraaH || 6 ||

kaarpaNyadOShOpahatasvabhaavaH pRuchCaami tvaaM dharmasaMmooDhachEtaaH |
yachCrEyaH syaanniSchitaM broohi tanmE SiShyastEhaM Saadhi maaM tvaaM prapannam || 7 ||

na hi prapaSyaami mamaapanudyaadyachCOkamuchCOShaNamindriyaaNaam |
avaapya bhoomaavasapatnamRuddhaM raajyaM suraaNaamapi chaadhipatyam || 8 ||

saMjaya uvaacha |
Evamuktvaa hRuSheekESaM guDaakESaH paraMtapa |
na yOtsya iti gOvindamuktvaa tooShNeeM babhoova ha || 9 ||

tamuvaacha hRuSheekESaH prahasanniva bhaarata |
sEnayOrubhayOrmadhyE viSheedantamidaM vachaH || 10 ||

Sreebhagavaanuvaacha |
aSOchyaananvaSOchastvaM pragnyaavaadaaMScha bhaaShasE |
gataasoonagataasooMScha naanuSOchanti paNDitaaH || 11 ||

na tvEvaahaM jaatu naasaM na tvaM nEmE janaadhipaaH |
na chaiva na bhaviShyaamaH sarvE vayamataH param || 12 ||

dEhinOsminyathaa dEhE kaumaaraM yauvanaM jaraa |
tathaa dEhaantarapraaptirdheerastatra na muhyati || 13 ||

maatraasparSaastu kauntEya SeetOShNasukhaduHkhadaaH |
aagamaapaayinOnityaastaaMstitikShasva bhaarata || 14 ||

yaM hi na vyathayantyEtE puruShaM puruSharShabha |
samaduHkhasukhaM dheeraM sOmRutatvaaya kalpatE || 15 ||

naasatO vidyatE bhaavO naabhaavO vidyatE sataH |
ubhayOrapi dRuShTOntastvanayOstattvadarSibhiH || 16 ||

avinaaSi tu tadviddhi yEna sarvamidaM tatam |
vinaaSamavyayasyaasya na kaSchitkartumarhati || 17 ||

antavanta imE dEhaa nityasyOktaaH SareeriNaH |
anaaSinOpramEyasya tasmaadyudhyasva bhaarata || 18 ||

ya EnaM vEtti hantaaraM yaSchainaM manyatE hatam |
ubhau tau na vijaaneetO naayaM hanti na hanyatE || 19 ||

na jaayatE mriyatE vaa kadaachinnaayaM bhootvaa bhavitaa vaa na bhooyaH |
ajO nityaH SaaSvatOyaM puraaNO na hanyatE hanyamaanE SareerE || 20 ||

vEdaavinaaSinaM nityaM ya Enamajamavyayam |
athaM sa puruShaH paartha kaM ghaatayati hanti kam || 21||
vaasaaMsi jeerNaani yathaa vihaaya navaani gRuhNaati narOparaaNi |
tathaa SareeraaNi vihaaya jeerNaanyanyaani saMyaati navaani dEhee || 22 ||

nainaM Cindanti SastraaNi nainaM dahati paavakaH |
na chainaM klEdayantyaapO na SOShayati maarutaH || 23 ||

achCEdyOyamadaahyOyamaklEdyOSOShya Eva cha |
nityaH sarvagataH sthaaNurachalOyaM sanaatanaH || 24 ||

avyaktOyamachintyOyamavikaaryOyamuchyatE |
tasmaadEvaM viditvainaM naanuSOchitumarhasi || 25 ||

atha chainaM nityajaataM nityaM vaa manyasE mRutam |
tathaapi tvaM mahaabaahO naivaM SOchitumarhasi || 26 ||

jaatasya hi dhruvO mRutyurdhruvaM janma mRutasya cha |
tasmaadaparihaaryErthE na tvaM SOchitumarhasi || 27 ||

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata |
avyaktanidhanaanyEva tatra kaa paridEvanaa || 28 ||

aaScharyavatpaSyati kaSchidEnamaaScharyavadvadati tathaiva chaanyaH |
aaScharyavachchainamanyaH SRuNOti SrutvaapyEnaM vEda na chaiva kaSchit || 29 ||

dEhee nityamavadhyOyaM dEhE sarvasya bhaarata |
tasmaatsarvaaNi bhootaani na tvaM SOchitumarhasi || 30 ||

svadharmamapi chaavEkShya na vikampitumarhasi |
dharmyaaddhi yuddhaachCrEyOnyatkShatriyasya na vidyatE || 31 ||

yadRuchCayaa chOpapannaM svargadvaaramapaavRutam |
sukhinaH kShatriyaaH paartha labhantE yuddhameedRuSam || 32 ||

atha chEttvamimaM dharmyaM saMgraamaM na kariShyasi |
tataH svadharmaM keertiM cha hitvaa paapamavaapsyasi || 33 ||

akeertiM chaapi bhootaani kathayiShyanti tEvyayaam |
saMbhaavitasya chaakeertirmaraNaadatirichyatE || 34 ||

bhayaadraNaaduparataM maMsyantE tvaaM mahaarathaaH |
yEShaaM cha tvaM bahumatO bhootvaa yaasyasi laaghavam || 35 ||

avaachyavaadaaMScha bahoonvadiShyanti tavaahitaaH |
nindantastava saamarthyaM tatO duHkhataraM nu kim || 36 ||

hatO vaa praapsyasi svargaM jitvaa vaa bhOkShyasE maheem |
tasmaaduttiShTha kauntEya yuddhaaya kRutaniSchayaH || 37 ||

sukhaduHkhE samE kRutvaa laabhaalaabhau jayaajayau |
tatO yuddhaaya yujyasva naivaM paapamavaapsyasi || 38 ||

EShaa tEbhihitaa saankhyE buddhiryOgE tvimaaM SRuNu |
buddhyaa yuktO yayaa paartha karmabandhaM prahaasyasi || 39 ||

nEhaabhikramanaaSOsti pratyavaayO na vidyatE |
svalpamapyasya dharmasya traayatE mahatO bhayaat || 40 ||

vyavasaayaatmikaa buddhirEkEha kurunandana |
bahuSaakhaa hyanantaaScha buddhayOvyavasaayinaam || 41 ||

yaamimaaM puShpitaaM vaachaM pravadantyavipaSchitaH |
vEdavaadarataaH paartha naanyadasteeti vaadinaH || 42 ||

kaamaatmaanaH svargaparaa janmakarmaphalapradaam |
kriyaaviSEShabahulaaM bhOgaiSvaryagatiM prati || 43 ||

bhOgaiSvaryaprasaktaanaaM tayaapahRutachEtasaam |
vyavasaayaatmikaa buddhiH samaadhau na vidheeyatE || 44 ||

traiguNyaviShayaa vEdaa nistraiguNyO bhavaarjuna |
nirdvandvO nityasattvasthO niryOgakShEma aatmavaan || 45 ||

yaavaanartha udapaanE sarvataH saMplutOdakE |
taavaansarvEShu vEdEShu braahmaNasya vijaanataH || 46 ||

karmaNyEvaadhikaarastE maa phalEShu kadaachana |
maa karmaphalahEturbhoormaa tE sangOstvakarmaNi || 47 ||

yOgasthaH kuru karmaaNi sangaM tyaktvaa dhanaMjaya |
siddhyasiddhyOH samO bhootvaa samatvaM yOga uchyatE || 48 ||

doorENa hyavaraM karma buddhiyOgaaddhanaMjaya |
buddhau SaraNamanvichCa kRupaNaaH phalahEtavaH || 49 ||

buddhiyuktO jahaateeha ubhE sukRutaduShkRutE |
tasmaadyOgaaya yujyasva yOgaH karmasu kauSalam || 50 ||

karmajaM buddhiyuktaa hi phalaM tyaktvaa maneeShiNaH |
janmabandhavinirmuktaaH padaM gachCantyanaamayam || 51 ||

yadaa tE mOhakalilaM buddhirvyatitariShyati |
tadaa gantaasi nirvEdaM SrOtavyasya Srutasya cha || 52 ||

Srutivipratipannaa tE yadaa sthaasyati niSchalaa |
samaadhaavachalaa buddhistadaa yOgamavaapsyasi || 53 ||

arjuna uvaacha |
sthitapragnyasya kaa bhaaShaa samaadhisthasya kESava |
sthitadheeH kiM prabhaaShEta kimaaseeta vrajEta kim || 54 ||

Sreebhagavaanuvaacha |
prajahaati yadaa kaamaansarvaanpaartha manOgataan |
aatmanyEvaatmanaa tuShTaH sthitapragnyastadOchyatE || 55 ||

duHkhEShvanudvignamanaaH sukhEShu vigataspRuhaH |
veetaraagabhayakrOdhaH sthitadheermuniruchyatE || 56 ||

yaH sarvatraanabhisnEhastattatpraapya SubhaaSubham |
naabhinandati na dvEShTi tasya pragnyaa pratiShThitaa || 57 ||

yadaa saMharatE chaayaM koormOngaaneeva sarvaSaH |
indriyaaNeendriyaarthEbhyastasya pragnyaa pratiShThitaa || 58 ||

viShayaa vinivartantE niraahaarasya dEhinaH |
rasavarjaM rasOpyasya paraM dRuShTvaa nivartatE || 59 ||

yatatO hyapi kauntEya puruShasya vipaSchitaH |
indriyaaNi pramaatheeni haranti prasabhaM manaH || 60 ||

taani sarvaaNi saMyamya yukta aaseeta matparaH |
vaSE hi yasyEndriyaaNi tasya pragnyaa pratiShThitaa || 61 ||

dhyaayatO viShayaanpuMsaH sangastEShoopajaayatE |
sangaatsaMjaayatE kaamaH kaamaatkrOdhObhijaayatE || 62 ||

krOdhaadbhavati saMmOhaH saMmOhaatsmRutivibhramaH |
smRutibhraMSaadbuddhinaaSO buddhinaaSaatpraNaSyati || 63 ||

raagadvEShavimuktaistu viShayaanindriyaiScharan |
aatmavaSyairvidhEyaatmaa prasaadamadhigachCati || 64 ||

prasaadE sarvaduHkhaanaaM haanirasyOpajaayatE |
prasannachEtasO hyaaSu buddhiH paryavatiShThatE || 65 ||

naasti buddhirayuktasya na chaayuktasya bhaavanaa |
na chaabhaavayataH SaantiraSaantasya kutaH sukham || 66 ||

indriyaaNaaM hi charataaM yanmanOnuvidheeyatE |
tadasya harati pragnyaaM vaayurnaavamivaambhasi || 67 ||

tasmaadyasya mahaabaahO nigRuheetaani sarvaSaH |
indriyaaNeendriyaarthEbhyastasya pragnyaa pratiShThitaa || 68 ||

yaa niSaa sarvabhootaanaaM tasyaaM jaagarti saMyamee |
yasyaaM jaagrati bhootaani saa niSaa paSyatO munEH || 69 ||

aapooryamaaNamachalapratiShThaM samudramaapaH praviSanti yadvat |
tadvatkaamaa yaM praviSanti sarvE sa SaantimaapnOti na kaamakaamee || 70 ||

vihaaya kaamaanyaH sarvaanpumaaMScharati niHspRuhaH |
nirmamO nirahaMkaaraH sa SaantimadhigachCati || 71 ||

EShaa braahmee sthitiH paartha nainaaM praapya vimuhyati |
sthitvaasyaamantakaalEpi brahmanirvaaNamRuchCati || 72 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

saaMkhyayOgO naama dviteeyOdhyaayaH ||2 ||