atha aShTaadaSOdhyaayaH |

arjuna uvaacha |
saMnyaasasya mahaabaahO tattvamichCaami vEditum |
tyaagasya cha hRuSheekESa pRuthakkESiniShoodana || 1 ||

Sreebhagavaanuvaacha |
kaamyaanaaM karmaNaaM nyaasaM saMnyaasaM kavayO viduH |
sarvakarmaphalatyaagaM praahustyaagaM vichakShaNaaH || 2 ||

tyaajyaM dOShavadityEkE karma praahurmaneeShiNaH |
yagnyadaanatapaHkarma na tyaajyamiti chaaparE || 3 ||

niSchayaM SRuNu mE tatra tyaagE bharatasattama |
tyaagO hi puruShavyaaghra trividhaH saMprakeertitaH || 4 ||

yagnyadaanatapaHkarma na tyaajyaM kaaryamEva tat |
yagnyO daanaM tapaSchaiva paavanaani maneeShiNaam || 5 ||

Etaanyapi tu karmaaNi sangaM tyaktvaa phalaani cha |
kartavyaaneeti mE paartha niSchitaM matamuttamam || 6 ||

niyatasya tu saMnyaasaH karmaNO nOpapadyatE |
mOhaattasya parityaagastaamasaH parikeertitaH || 7 ||

duHkhamityEva yatkarma kaayaklESabhayaattyajEt |
sa kRutvaa raajasaM tyaagaM naiva tyaagaphalaM labhEt || 8 ||

kaaryamityEva yatkarma niyataM kriyatErjuna |
sangaM tyaktvaa phalaM chaiva sa tyaagaH saattvikO mataH || 9 ||

na dvEShTyakuSalaM karma kuSalE naanuShajjatE |
tyaagee sattvasamaaviShTO mEdhaavee CinnasaMSayaH || 10 ||

na hi dEhabhRutaa SakyaM tyaktuM karmaaNyaSEShataH |
yastu karmaphalatyaagee sa tyaageetyabhidheeyatE || 11 ||

aniShTamiShTaM miSraM cha trividhaM karmaNaH phalam |
bhavatyatyaaginaaM prEtya na tu saMnyaasinaaM kvachit || 12 ||

panchaitaani mahaabaahO kaaraNaani nibOdha mE |
saaMkhyE kRutaantE prOktaani siddhayE sarvakarmaNaam || 13 ||

adhiShThaanaM tathaa kartaa karaNaM cha pRuthagvidham |
vividhaaScha pRuthakchEShTaa daivaM chaivaatra panchamam || 14 ||

SareeravaanmanObhiryatkarma praarabhatE naraH |
nyaayyaM vaa vipareetaM vaa panchaitE tasya hEtavaH || 15 ||

tatraivaM sati kartaaramaatmaanaM kEvalaM tu yaH |
paSyatyakRutabuddhitvaanna sa paSyati durmatiH || 16 ||

yasya naahaMkRutO bhaavO buddhiryasya na lipyatE |
hatvaapi sa imaaMllOkaanna hanti na nibadhyatE || 17 ||

gnyaanaM gnyEyaM parignyaataa trividhaa karmachOdanaa |
karaNaM karma kartEti trividhaH karmasaMgrahaH || 18 ||

gnyaanaM karma cha kartaa cha tridhaiva guNabhEdataH |
prOchyatE guNasaMkhyaanE yathaavachCRuNu taanyapi || 19 ||

sarvabhootEShu yEnaikaM bhaavamavyayameekShatE |
avibhaktaM vibhaktEShu tajgnyaanaM viddhi saattvikam || 20 ||

pRuthaktvEna tu yajgnyaanaM naanaabhaavaanpRuthagvidhaan |
vEtti sarvEShu bhootEShu tajgnyaanaM viddhi raajasam || 21 ||

yattu kRutsnavadEkasminkaaryE saktamahaitukam |
atattvaarthavadalpaM cha tattaamasamudaahRutam || 22 ||

niyataM sangarahitamaraagadvEShataH kRutam |
aphalaprEpsunaa karma yattatsaattvikamuchyatE || 23 ||

yattu kaamEpsunaa karma saahaMkaarENa vaa punaH |
kriyatE bahulaayaasaM tadraajasamudaahRutam || 24 ||

anubandhaM kShayaM hiMsaamanapEkShya cha pauruSham |
mOhaadaarabhyatE karma yattattaamasamuchyatE || 25 ||

muktasangOnahaMvaadee dhRutyutsaahasamanvitaH |
siddhyasiddhyOrnirvikaaraH kartaa saattvika uchyatE || 26 ||

raagee karmaphalaprEpsurlubdhO hiMsaatmakOSuchiH |
harShaSOkaanvitaH kartaa raajasaH parikeertitaH || 27 ||

ayuktaH praakRutaH stabdhaH SaThO naiShkRutikOlasaH |
viShaadee deerghasootree cha kartaa taamasa uchyatE || 28 ||

buddhErbhEdaM dhRutESchaiva guNatastrividhaM SRuNu |
prOchyamaanamaSEShENa pRuthaktvEna dhanaMjaya || 29 ||

pravRuttiM cha nivRuttiM cha kaaryaakaaryE bhayaabhayE |
bandhaM mOkShaM cha yaa vEtti buddhiH saa paartha saattvikee || 30 ||

yayaa dharmamadharmaM cha kaaryaM chaakaaryamEva cha |
ayathaavatprajaanaati buddhiH saa paartha raajasee || 31 ||

adharmaM dharmamiti yaa manyatE tamasaavRutaa |
sarvaarthaanvipareetaaMScha buddhiH saa paartha taamasee || 32 ||

dhRutyaa yayaa dhaarayatE manaHpraaNEndriyakriyaaH |
yOgEnaavyabhichaariNyaa dhRutiH saa paartha saattvikee || 33 ||

yayaa tu dharmakaamaarthaandhRutyaa dhaarayatErjuna |
prasangEna phalaakaankShee dhRutiH saa paartha raajasee || 34 ||

yayaa svapnaM bhayaM SOkaM viShaadaM madamEva cha |
na vimunchati durmEdhaa dhRutiH saa paartha taamasee || 35 ||

sukhaM tvidaaneeM trividhaM SRuNu mE bharatarShabha |
abhyaasaadramatE yatra duHkhaantaM cha nigachCati || 36 ||

yattadagrE viShamiva pariNaamEmRutOpamam |
tatsukhaM saattvikaM prOktamaatmabuddhiprasaadajam || 37 ||

viShayEndriyasaMyOgaadyattadagrEmRutOpamam |
pariNaamE viShamiva tatsukhaM raajasaM smRutam || 38 ||

yadagrE chaanubandhE cha sukhaM mOhanamaatmanaH |
nidraalasyapramaadOtthaM tattaamasamudaahRutam || 39 ||

na tadasti pRuthivyaaM vaa divi dEvEShu vaa punaH |
sattvaM prakRutijairmuktaM yadEbhiH syaattribhirguNaiH || 40 ||

braahmaNakShatriyaviSaaM SoodraaNaaM cha paraMtapa |
karmaaNi pravibhaktaani svabhaavaprabhavairguNaiH || 41 ||

SamO damastapaH SauchaM kShaantiraarjavamEva cha |
gnyaanaM vignyaanamaastikyaM brahmakarma svabhaavajam || 42 ||

SauryaM tEjO dhRutirdaakShyaM yuddhE chaapyapalaayanam |
daanameeSvarabhaavaScha kShaatraM karma svabhaavajam || 43 ||

kRuShigaurakShyavaaNijyaM vaiSyakarma svabhaavajam |
paricharyaatmakaM karma Soodrasyaapi svabhaavajam || 44 ||

svE svE karmaNyabhirataH saMsiddhiM labhatE naraH |
svakarmanirataH siddhiM yathaa vindati tachCRuNu || 45 ||

yataH pravRuttirbhootaanaaM yEna sarvamidaM tatam |
svakarmaNaa tamabhyarchya siddhiM vindati maanavaH || 46 ||

SrEyaansvadharmO viguNaH paradharmOtsvanuShThitaat |
svabhaavaniyataM karma kurvannaapnOti kilbiSham || 47 ||

sahajaM karma kauntEya sadOShamapi na tyajEt |
sarvaarambhaa hi dOShENa dhoomEnaagnirivaavRutaaH || 48 ||

asaktabuddhiH sarvatra jitaatmaa vigataspRuhaH |
naiShkarmyasiddhiM paramaaM saMnyaasEnaadhigachCati || 49 ||

siddhiM praaptO yathaa brahma tathaapnOti nibOdha mE |
samaasEnaiva kauntEya niShThaa gnyaanasya yaa paraa || 50 ||

buddhyaa viSuddhayaa yuktO dhRutyaatmaanaM niyamya cha |
SabdaadeenviShayaaMstyaktvaa raagadvEShau vyudasya cha || 51 ||

viviktasEvee laghvaaSee yatavaakkaayamaanasaH |
dhyaanayOgaparO nityaM vairaagyaM samupaaSritaH || 52 ||

ahaMkaaraM balaM darpaM kaamaM krOdhaM parigraham |
vimuchya nirmamaH SaantO brahmabhooyaaya kalpatE || 53 ||

brahmabhootaH prasannaatmaa na SOchati na kaankShati |
samaH sarvEShu bhootEShu madbhaktiM labhatE paraam || 54 ||

bhaktyaa maamabhijaanaati yaavaanyaSchaasmi tattvataH |
tatO maaM tattvatO gnyaatvaa viSatE tadanantaram || 55 ||

sarvakarmaaNyapi sadaa kurvaaNO madvyapaaSrayaH |
matprasaadaadavaapnOti SaaSvataM padamavyayam || 56 ||

chEtasaa sarvakarmaaNi mayi saMnyasya matparaH |
buddhiyOgamupaaSritya machchittaH satataM bhava || 57 ||

machchittaH sarvadurgaaNi matprasaadaattariShyasi |
atha chEttvamahaMkaaraanna SrOShyasi vinankShyasi || 58 ||

yadahaMkaaramaaSritya na yOtsya iti manyasE |
mithyaiSha vyavasaayastE prakRutistvaaM niyOkShyati || 59 ||

svabhaavajEna kauntEya nibaddhaH svEna karmaNaa |
kartuM nEchCasi yanmOhaatkariShyasyavaSOpi tat || 60 ||

eeSvaraH sarvabhootaanaaM hRuddESErjuna tiShThati |
bhraamayansarvabhootaani yantraarooDhaani maayayaa || 61 ||

tamEva SaraNaM gachCa sarvabhaavEna bhaarata |
tatprasaadaatparaaM SaantiM sthaanaM praapsyasi SaaSvatam || 62 ||

iti tE gnyaanamaakhyaataM guhyaadguhyataraM mayaa |
vimRuSyaitadaSEShENa yathEchCasi tathaa kuru || 63 ||

sarvaguhyatamaM bhooyaH SRuNu mE paramaM vachaH |
iShTOsi mE dRuDhamiti tatO vakShyaami tE hitam || 64 ||

manmanaa bhava madbhaktO madyaajee maaM namaskuru |
maamEvaiShyasi satyaM tE pratijaanE priyOsi mE || 65 ||

sarvadharmaanparityajya maamEkaM SaraNaM vraja |
ahaM tvaa sarvapaapEbhyO mOkShayiShyaami maa SuchaH || 66 ||

idaM tE naatapaskaaya naabhaktaaya kadaachana |
na chaaSuSrooShavE vaachyaM na cha maaM yObhyasooyati || 67 ||

ya imaM paramaM guhyaM madbhaktEShvabhidhaasyati |
bhaktiM mayi paraaM kRutvaa maamEvaiShyatyasaMSayaH || 68 ||

na cha tasmaanmanuShyEShu kaSchinmE priyakRuttamaH |
bhavitaa na cha mE tasmaadanyaH priyatarO bhuvi || 69 ||

adhyEShyatE cha ya imaM dharmyaM saMvaadamaavayOH |
gnyaanayagnyEna tEnaahamiShTaH syaamiti mE matiH || 70 ||

SraddhaavaananasooyaScha SRuNuyaadapi yO naraH |
sOpi muktaH SubhaaMllOkaanpraapnuyaatpuNyakarmaNaam || 71 ||

kachchidEtachCrutaM paartha tvayaikaagrENa chEtasaa |
kachchidagnyaanasaMmOhaH pranaShTastE dhanaMjaya || 72 ||

arjuna uvaacha |
naShTO mOhaH smRutirlabdhaa tvatprasaadaanmayaachyuta |
sthitOsmi gatasaMdEhaH kariShyE vachanaM tava || 73 ||

saMjaya uvaacha |
ityahaM vaasudEvasya paarthasya cha mahaatmanaH |
saMvaadamimamaSrauShamadbhutaM rOmaharShaNam || 74 ||

vyaasaprasaadaachCrutavaanEtadguhyamahaM param |
yOgaM yOgESvaraatkRuShNaatsaakShaatkathayataH svayam || 75 ||

raajansaMsmRutya saMsmRutya saMvaadamimamadbhutam |
kESavaarjunayOH puNyaM hRuShyaami cha muhurmuhuH || 76 ||

tachcha saMsmRutya saMsmRutya roopamatyadbhutaM harEH |
vismayO mE mahaanraajanhRuShyaami cha punaH punaH || 77 ||

yatra yOgESvaraH kRuShNO yatra paarthO dhanurdharaH |
tatra SreervijayO bhootirdhruvaa neetirmatirmama || 78 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

mOkShasaMnyaasayOgO naamaaShTaadaSOdhyaayaH || 18 ||