atha panchadaSOdhyaayaH |

Sreebhagavaanuvaacha |
oordhvamoolamadhaHSaakhamaSvatthaM praahuravyayam |
CandaaMsi yasya parNaani yastaM vEda sa vEdavit || 1 ||

adhaSchOrdhvaM prasRutaastasya Saakhaa guNapravRuddhaa viShayapravaalaaH |
adhaScha moolaanyanusaMtataani karmaanubandheeni manuShyalOkE || 2 ||

na roopamasyEha tathOpalabhyatE naantO na chaadirna cha saMpratiShThaa |
aSvatthamEnaM suvirooDhamoolamasangaSastrENa dRuDhEna Cittvaa || 3 ||

tataH padaM tatparimaargitavyaM yasmingataa na nivartanti bhooyaH |
tamEva chaadyaM puruShaM prapadyE yataH pravRuttiH prasRutaa puraaNee || 4 ||

nirmaanamOhaa jitasangadOShaa adhyaatmanityaa vinivRuttakaamaaH |
dvandvairvimuktaaH sukhaduHkhasaMgnyairgachCantyamooDhaaH padamavyayaM tat || 5 ||

na tadbhaasayatE sooryO na SaSaankO na paavakaH |
yadgatvaa na nivartantE taddhaama paramaM mama || 6 ||

mamaivaaMSO jeevalOkE jeevabhootaH sanaatanaH |
manaHShaShThaaneendriyaaNi prakRutisthaani karShati || 7 ||

SareeraM yadavaapnOti yachchaapyutkraamateeSvaraH |
gRuheetvaitaani saMyaati vaayurgandhaanivaaSayaat || 8 ||

SrOtraM chakShuH sparSanaM cha rasanaM ghraaNamEva cha |
adhiShThaaya manaSchaayaM viShayaanupasEvatE || 9 ||

utkraamantaM sthitaM vaapi bhunjaanaM vaa guNaanvitam |
vimooDhaa naanupaSyanti paSyanti gnyaanachakShuShaH || 10 ||

yatantO yOginaSchainaM paSyantyaatmanyavasthitam |
yatantOpyakRutaatmaanO nainaM paSyantyachEtasaH || 11 ||

yadaadityagataM tEjO jagadbhaasayatEkhilam |
yachchandramasi yachchaagnau tattEjO viddhi maamakam || 12 ||

gaamaaviSya cha bhootaani dhaarayaamyahamOjasaa |
puShNaami chauShadheeH sarvaaH sOmO bhootvaa rasaatmakaH || 13 ||

ahaM vaiSvaanarO bhootvaa praaNinaaM dEhamaaSritaH |
praaNaapaanasamaayuktaH pachaamyannaM chaturvidham || 14 ||

sarvasya chaahaM hRudi sanniviShTO mattaH smRutirgnyaanamapOhanaM cha |
vEdaiScha sarvairahamEva vEdyO vEdaantakRudvEdavidEva chaaham || 15 ||

dvaavimau puruShau lOkE kSharaSchaakShara Eva cha |
kSharaH sarvaaNi bhootaani kooTasthOkShara uchyatE || 16 ||

uttamaH puruShastvanyaH paramaatmEtyudhaahRutaH |
yO lOkatrayamaaviSya bibhartyavyaya eeSvaraH || 17 ||

yasmaatkSharamateetOhamakSharaadapi chOttamaH |
atOsmi lOkE vEdE cha prathitaH puruShOttamaH || 18 ||

yO maamEvamasaMmooDhO jaanaati puruShOttamam |
sa sarvavidbhajati maaM sarvabhaavEna bhaarata || 19 ||

iti guhyatamaM SaastramidamuktaM mayaanagha |
Etadbuddhvaa buddhimaansyaatkRutakRutyaScha bhaarata || 20 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

puruShOttamayOgO naama panchadaSOdhyaayaH ||15 ||