atha EkaadaSOdhyaayaH |

arjuna uvaacha |
madanugrahaaya paramaM guhyamadhyaatmasaMgnyitam |
yattvayOktaM vachastEna mOhOyaM vigatO mama || 1 ||

bhavaapyayau hi bhootaanaaM Srutau vistaraSO mayaa |
tvattaH kamalapatraakSha maahaatmyamapi chaavyayam || 2 ||

EvamEtadyathaattha tvamaatmaanaM paramESvara |
draShTumichCaami tE roopamaiSvaraM puruShOttama || 3 ||

manyasE yadi tachCakyaM mayaa draShTumiti prabhO |
yOgESvara tatO mE tvaM darSayaatmaanamavyayam || 4 ||

Sreebhagavaanuvaacha |
paSya mE paartha roopaaNi SataSOtha sahasraSaH |
naanaavidhaani divyaani naanaavarNaakRuteeni cha || 5 ||

paSyaadityaanvasoonrudraanaSvinau marutastathaa |
bahoonyadRuShTapoorvaaNi paSyaaScharyaaNi bhaarata || 6 ||

ihaikasthaM jagatkRutsnaM paSyaadya sacharaacharam |
mama dEhE guDaakESa yachchaanyaddraShTumichCasi || 7 ||

na tu maaM SakyasE draShTumanEnaiva svachakShuShaa |
divyaM dadaami tE chakShuH paSya mE yOgamaiSvaram || 8 ||

saMjaya uvaacha |
Evamuktvaa tatO raajanmahaayOgESvarO hariH |
darSayaamaasa paarthaaya paramaM roopamaiSvaram || 9 ||

anEkavaktranayanamanEkaadbhutadarSanam |
anEkadivyaabharaNaM divyaanEkOdyataayudham || 10 ||

divyamaalyaambaradharaM divyagandhaanulEpanam |
sarvaaScharyamayaM dEvamanantaM viSvatOmukham || 11 ||

divi sooryasahasrasya bhavEdyugapadutthitaa |
yadi bhaaH sadRuSee saa syaadbhaasastasya mahaatmanaH || 12 ||

tatraikasthaM jagatkRutsnaM pravibhaktamanEkadhaa |
apaSyaddEvadEvasya SareerE paaMDavastadaa || 13 ||

tataH sa vismayaaviShTO hRuShTarOmaa dhanaMjayaH |
praNamya Sirasaa dEvaM kRutaanjalirabhaaShata || 14 ||

arjuna uvaacha |
paSyaami dEvaaMstava dEva dEhE sarvaaMstathaa bhootaviSEShasaMghaan |
brahmaaNameeSaM kamalaasanasthamRuSheeMScha sarvaanuragaaMScha divyaan || 15 ||

anEkabaahoodaravaktranEtraM paSyaami tvaaM sarvatOnantaroopam |
naantaM na madhyaM na punastavaadiM paSyaami viSvESvara viSvaroopa || 16 ||

kireeTinaM gadinaM chakriNaM cha tEjOraaSiM sarvatO deeptimantam |
paSyaami tvaaM durnireekShyaM samantaaddeeptaanalaarkadyutimapramEyam || 17 ||

tvamakSharaM paramaM vEditavyaM tvamasya viSvasya paraM nidhaanam |
tvamavyayaH SaaSvatadharmagOptaa sanaatanastvaM puruShO matO mE || 18 ||

anaadimadhyaantamanantaveeryamanantabaahuM SaSisooryanEtram |
paSyaami tvaaM deeptahutaaSavaktraM svatEjasaa viSvamidaM tapantam || 19 ||

dyaavaapRuthivyOridamantaraM hi vyaaptaM tvayaikEna diSaScha sarvaaH |
dRuShTvaadbhutaM roopamugraM tavEdaM lOkatrayaM pravyathitaM mahaatman || 20 ||

amee hi tvaaM surasanghaa viSanti kEchidbheetaaH praanjalayO gRuNanti |
svasteetyuktvaa maharShisiddhasaMghaaH stuvanti tvaaM stutibhiH puShkalaabhiH || 21 ||

rudraadityaa vasavO yE cha saadhyaa viSvESvinau marutaSchOShmapaaScha |
gandharvayakShaasurasiddhasaMghaa veekShantE tvaaM vismitaaSchaiva sarvE || 22 ||

roopaM mahattE bahuvaktranEtraM mahaabaahO bahubaahoorupaadam |
bahoodaraM bahudaMShTraakaraalaM dRuShTvaa lOkaaH pravyathitaastathaaham || 23 ||

nabhaHspRuSaM deeptamanEkavarNaM vyaattaananaM deeptaviSaalanEtram |
dRuShTvaa hi tvaaM pravyathitaantaraatmaa dhRutiM na vindaami SamaM cha viShNO || 24 ||

daMShTraakaraalaani cha tE mukhaani dRuShTvaiva kaalaanalasaMnibhaani |
diSO na jaanE na labhE cha Sarma praseeda dEvESa jagannivaasa || 25 ||

amee cha tvaaM dhRutaraaShTrasya putraaH sarvE sahaivaavanipaalasaMghaiH |
bheeShmO drONaH sootaputrastathaasau sahaasmadeeyairapi yOdhamukhyaiH || 26 ||

vaktraaNi tE tvaramaaNaa viSanti daMShTraakaraalaani bhayaanakaani |
kEchidvilagnaa daSanaantarEShu saMdRuSyantE choorNitairuttamaangaiH || 27 ||

yathaa nadeenaaM bahavOmbuvEgaaH samudramEvaabhimukhaa dravanti |
tathaa tavaamee naralOkaveeraa viSanti vaktraaNyabhivijvalanti || 28 ||

yathaa pradeeptaM jvalanaM pataMgaa viSanti naaSaaya samRuddhavEgaaH |
tathaiva naaSaaya viSanti lOkaastavaapi vaktraaNi samRuddhavEgaaH || 29 ||

lElihyasE grasamaanaH samantaallOkaansamagraanvadanairjvaladbhiH |
tEjObhiraapoorya jagatsamagraM bhaasastavOgraaH pratapanti viShNO || 30 ||

aakhyaahi mE kO bhavaanugraroopO namOstu tE dEvavara praseeda |
vignyaatumichCaami bhavantamaadyaM na hi prajaanaami tava pravRuttim || 31 ||

Sreebhagavaanuvaacha |
kaalOsmi lOkakShayakRutpravRuddhO lOkaansamaahartumiha pravRuttaH |
RutEpi tvaaM na bhaviShyanti sarvE yEvasthitaaH pratyaneekEShu yOdhaaH || 32 ||

tasmaattvamuttiShTha yaSO labhasva jitvaa SatroonbhunkShva raajyaM samRuddham |
mayaivaitE nihataaH poorvamEva nimittamaatraM bhava savyasaachin || 33 ||

drONaM cha bheeShmaM cha jayadrathaM cha karNaM tathaanyaanapi yOdhaveeraan |
mayaa hataaMstvaM jahi maa vyathiShThaa yudhyasva jEtaasi raNE sapatnaan || 34 ||

saMjaya uvaacha |
EtachCrutvaa vachanaM kESavasya kRutaanjalirvEpamaanaH kireeTee |
namaskRutvaa bhooya Evaaha kRuShNaM sagadgadaM bheetabheetaH praNamya || 35 ||

arjuna uvaacha |
sthaanE hRuSheekESa tava prakeertyaa jagatprahRuShyatyanurajyatE cha |
rakShaaMsi bheetaani diSO dravanti sarvE namasyanti cha siddhasaMghaaH || 36 ||

kasmaachcha tE na namEranmahaatmangareeyasE brahmaNOpyaadikartrE |
ananta dEvESa jagannivaasa tvamakSharaM sadasattatparaM yat || 37 ||

tvamaadidEvaH puruShaH puraaNastvamasya viSvasya paraM nidhaanam |
vEttaasi vEdyaM cha paraM cha dhaama tvayaa tataM viSvamanantaroopa || 38 ||

vaayuryamOgnirvaruNaH SaSaankaH prajaapatistvaM prapitaamahaScha |
namO namastEstu sahasrakRutvaH punaScha bhooyOpi namO namastE || 39 ||

namaH purastaadatha pRuShThatastE namOstu tE sarvata Eva sarva |
anantaveeryaamitavikramastvaM sarvaM samaapnOShi tatOsi sarvaH || 40 ||

sakhEti matvaa prasabhaM yaduktaM hE kRuShNa hE yaadava hE sakhEti |
ajaanataa mahimaanaM tavEdaM mayaa pramaadaatpraNayEna vaapi || 41 ||

yachchaavahaasaarthamasatkRutOsi vihaaraSayyaasanabhOjanEShu |
EkOthavaapyachyuta tatsamakShaM tatkShaamayE tvaamahamapramEyam || 42 ||

pitaasi lOkasya charaacharasya tvamasya poojyaScha gururgareeyaan |
na tvatsamOstyabhyadhikaH kutOnyO lOkatrayEpyapratimaprabhaava || 43 ||

tasmaatpraNamya praNidhaaya kaayaM prasaadayE tvaamahameeSameeDyam |
pitEva putrasya sakhEva sakhyuH priyaH priyaayaarhasi dEva sODhum || 44 ||

adRuShTapoorvaM hRuShitOsmi dRuShTvaa bhayEna cha pravyathitaM manO mE |
tadEva mE darSaya dEvaroopaM praseeda dEvESa jagannivaasa || 45 ||

kireeTinaM gadinaM chakrahastamichCaami tvaaM draShTumahaM tathaiva |
tEnaiva roopENa chaturbhujEna sahasrabaahO bhava viSvamoortE || 46 ||

Sreebhagavaanuvaacha |
mayaa prasannEna tavaarjunEdaM roopaM paraM darSitamaatmayOgaat |
tEjOmayaM viSvamanantamaadyaM yanmE tvadanyEna na dRuShTapoorvam || 47 ||

na vEdayagnyaadhyayanairna daanairna cha kriyaabhirna tapObhirugraiH |
EvaMroopaH Sakya ahaM nRulOkE draShTuM tvadanyEna kurupraveera || 48 ||

maa tE vyathaa maa cha vimooDhabhaavO dRuShTvaa roopaM ghOrameedRunmamEdam |
vyapEtabheeH preetamanaaH punastvaM tadEva mE roopamidaM prapaSya || 49 ||

saMjaya uvaacha |
ityarjunaM vaasudEvastathOktvaa svakaM roopaM darSayaamaasa bhooyaH |
aaSvaasayaamaasa cha bheetamEnaM bhootvaa punaH saumyavapurmahaatmaa || 50 ||

arjuna uvaacha |
dRuShTvEdaM maanuShaM roopaM tava saumyaM janaardana |
idaaneemasmi saMvRuttaH sachEtaaH prakRutiM gataH || 51 ||

Sreebhagavaanuvaacha |
sudurdarSamidaM roopaM dRuShTavaanasi yanmama |
dEvaa apyasya roopasya nityaM darSanakaankShiNaH || 52 ||

naahaM vEdairna tapasaa na daanEna na chEjyayaa |
Sakya EvaMvidhO draShTuM dRuShTavaanasi maaM yathaa || 53 ||

bhaktyaa tvananyayaa Sakya ahamEvaMvidhOrjuna |
gnyaatuM draShTuM cha tattvEna pravEShTuM cha paraMtapa || 54 ||

matkarmakRunmatparamO madbhaktaH sangavarjitaH |
nirvairaH sarvabhootEShu yaH sa maamEti paaMDava || 55 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

viSvaroopadarSanayOgO naamaikaadaSOdhyaayaH ||11 ||