atha daSamOdhyaayaH |

Sreebhagavaanuvaacha |
bhooya Eva mahaabaahO SRuNu mE paramaM vachaH |
yattEhaM preeyamaaNaaya vakShyaami hitakaamyayaa || 1 ||

na mE viduH suragaNaaH prabhavaM na maharShayaH |
ahamaadirhi dEvaanaaM maharSheeNaaM cha sarvaSaH || 2 ||

yO maamajamanaadiM cha vEtti lOkamahESvaram |
asaMmooDhaH sa martyEShu sarvapaapaiH pramuchyatE || 3 ||

buddhirgnyaanamasaMmOhaH kShamaa satyaM damaH SamaH |
sukhaM duHkhaM bhavObhaavO bhayaM chaabhayamEva cha || 4 ||

ahiMsaa samataa tuShTistapO daanaM yaSOyaSaH |
bhavanti bhaavaa bhootaanaaM matta Eva pRuthagvidhaaH || 5 ||

maharShayaH sapta poorvE chatvaarO manavastathaa |
madbhaavaa maanasaa jaataa yEShaaM lOka imaaH prajaaH || 6 ||

EtaaM vibhootiM yOgaM cha mama yO vEtti tattvataH |
sOvikampEna yOgEna yujyatE naatra saMSayaH || 7 ||

ahaM sarvasya prabhavO mattaH sarvaM pravartatE |
iti matvaa bhajantE maaM budhaa bhaavasamanvitaaH || 8 ||

machchittaa madgatapraaNaa bOdhayantaH parasparam |
kathayantaScha maaM nityaM tuShyanti cha ramanti cha || 9 ||

tEShaaM satatayuktaanaaM bhajataaM preetipoorvakam |
dadaami buddhiyOgaM taM yEna maamupayaanti tE || 10 ||

tEShaamEvaanukampaarthamahamagnyaanajaM tamaH |
naaSayaamyaatmabhaavasthO gnyaanadeepEna bhaasvataa || 11 ||

arjuna uvaacha |
paraM brahma paraM dhaama pavitraM paramaM bhavaan |
puruShaM SaaSvataM divyamaadidEvamajaM vibhum || 12 ||

aahustvaamRuShayaH sarvE dEvarShirnaaradastathaa |
asitO dEvalO vyaasaH svayaM chaiva braveeShi mE || 13 ||

sarvamEtadRutaM manyE yanmaaM vadasi kESava |
na hi tE bhagavanvyaktiM vidurdEvaa na daanavaaH || 14 ||

svayamEvaatmanaatmaanaM vEttha tvaM puruShOttama |
bhootabhaavana bhootESa dEvadEva jagatpatE || 15 ||

vaktumarhasyaSEShENa divyaa hyaatmavibhootayaH |
yaabhirvibhootibhirlOkaanimaaMstvaM vyaapya tiShThasi || 16 ||

kathaM vidyaamahaM yOgiMstvaaM sadaa parichintayan |
kEShu kEShu cha bhaavEShu chintyOsi bhagavanmayaa || 17 ||

vistarENaatmanO yOgaM vibhootiM cha janaardana |
bhooyaH kathaya tRuptirhi SRuNvatO naasti mEmRutam || 18 ||

Sreebhagavaanuvaacha |
hanta tE kathayiShyaami divyaa hyaatmavibhootayaH |
praadhaanyataH kuruSrEShTha naastyantO vistarasya mE || 19 ||

ahamaatmaa guDaakESa sarvabhootaaSayasthitaH |
ahamaadiScha madhyaM cha bhootaanaamanta Eva cha || 20 ||

aadityaanaamahaM viShNurjyOtiShaaM raviraMSumaan |
mareechirmarutaamasmi nakShatraaNaamahaM SaSee || 21 ||

vEdaanaaM saamavEdOsmi dEvaanaamasmi vaasavaH |
indriyaaNaaM manaSchaasmi bhootaanaamasmi chEtanaa || 22 ||

rudraaNaaM SaMkaraSchaasmi vittESO yakSharakShasaam |
vasoonaaM paavakaSchaasmi mEruH SikhariNaamaham || 23 ||

purOdhasaaM cha mukhyaM maaM viddhi paartha bRuhaspatim |
sEnaaneenaamahaM skandaH sarasaamasmi saagaraH || 24 ||

maharSheeNaaM bhRugurahaM giraamasmyEkamakSharam |
yagnyaanaaM japayagnyOsmi sthaavaraaNaaM himaalayaH || 25 ||

aSvatthaH sarvavRukShaaNaaM dEvarSheeNaaM cha naaradaH |
gandharvaaNaaM chitrarathaH siddhaanaaM kapilO muniH || 26 ||

uchchaiHSravasamaSvaanaaM viddhi maamamRutOdbhavam |
airaavataM gajEndraaNaaM naraaNaaM cha naraadhipam || 27 ||

aayudhaanaamahaM vajraM dhEnoonaamasmi kaamadhuk |
prajanaSchaasmi kandarpaH sarpaaNaamasmi vaasukiH || 28 ||

anantaSchaasmi naagaanaaM varuNO yaadasaamaham |
pitRooNaamaryamaa chaasmi yamaH saMyamataamaham || 29 ||

prahlaadaSchaasmi daityaanaaM kaalaH kalayataamaham |
mRugaaNaaM cha mRugEndrOhaM vainatEyaScha pakShiNaam || 30 ||

pavanaH pavataamasmi raamaH SastrabhRutaamaham |
jhaShaaNaaM makaraSchaasmi srOtasaamasmi jaahnavee || 31 ||

sargaaNaamaadirantaScha madhyaM chaivaahamarjuna |
adhyaatmavidyaa vidyaanaaM vaadaH pravadataamaham || 32 ||

akSharaaNaamakaarOsmi dvandvaH saamaasikasya cha |
ahamEvaakShayaH kaalO dhaataahaM viSvatOmukhaH || 33 ||

mRutyuH sarvaharaSchaahamudbhavaScha bhaviShyataam |
keertiH Sreervaakcha naareeNaaM smRutirmEdhaa dhRutiH kShamaa || 34 ||

bRuhatsaama tathaa saamnaaM gaayatree Candasaamaham |
maasaanaaM maargaSeerShOhamRutoonaaM kusumaakaraH || 35 ||

dyootaM Calayataamasmi tEjastEjasvinaamaham |
jayOsmi vyavasaayOsmi sattvaM sattvavataamaham || 36 ||

vRuShNeenaaM vaasudEvOsmi paaMDavaanaaM dhanaMjayaH |
muneenaamapyahaM vyaasaH kaveenaamuSanaa kaviH || 37 ||

daNDO damayataamasmi neetirasmi jigeeShataam |
maunaM chaivaasmi guhyaanaaM gnyaanaM gnyaanavataamaham || 38 ||

yachchaapi sarvabhootaanaaM beejaM tadahamarjuna |
na tadasti vinaa yatsyaanmayaa bhootaM charaacharam || 39 ||

naantOsti mama divyaanaaM vibhooteenaaM paraMtapa |
ESha tooddESataH prOktO vibhootErvistarO mayaa || 40 ||

yadyadvibhootimatsattvaM SreemadoorjitamEva vaa |
tattadEvaavagachCa tvaM mama tEjOMSasaMbhavam || 41 ||

athavaa bahunaitEna kiM gnyaatEna tavaarjuna |
viShTabhyaahamidaM kRutsnamEkaaMSEna sthitO jagat || 42 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

vibhootiyOgO naama daSamOdhyaayaH ||10 ||