SivO mahESvaraSSaMbhuH pinaakee SaSiSEkharaH
vaamadEvO viroopaakShaH kapardee neelalOhitaH || 1 ||

SaMkaraSSoolapaaNiScha khaTvaaMgee viShNuvallabhaH
SipiviShTOMbikaanaathaH SreekaMThO bhaktavatsalaH || 2 ||

bhavaSSarvastrilOkESaH SitikaMThaH SivapriyaH
ugraH kapaalee kaamaaree aMdhakaasurasoodanaH || 3 ||

gaMgaadharO lalaaTaakShaH kaalakaalaH kRupaanidhiH
bheemaH paraSuhastaScha mRugapaaNirjaTaadharaH || 4 ||

kailaasavaasee kavachee kaThOrastripuraaMtakaH
vRuShaaMkO vRuShabhaarooDhO bhasmOddhooLitavigrahaH || 5 ||

saamapriyassvaramayastrayeemoortiraneeSvaraH
sarvagnyaH paramaatmaa cha sOmasooryaagnilOchanaH || 6 ||

haviryagnyamayassOmaH paMchavaktrassadaaSivaH
viSvESvarO veerabhadrO gaNanaathaH prajaapatiH || 7 ||

hiraNyarEtaH durdharShaH gireeSO giriSOnaghaH
bhujaMgabhooShaNO bhargO giridhanvee giripriyaH || 8 ||

kRuttivaasaH puraaraatirbhagavaan pramathaadhipaH
mRutyuMjayassookShmatanurjagadvyaapee jagadguruH || 9 ||

vyOmakESO mahaasEnajanakaSchaaruvikramaH
rudrO bhootapatiH sthaaNurahirbhudhnO digaMbaraH || 10 ||

aShTamoortiranEkaatmaa saattvikaSSuddhavigrahaH
SaaSvataH khaMDaparaSurajaH paaSavimOchakaH || 11 ||

mRuDaH paSupatirdEvO mahaadEvOvyayO hariH
pooShadaMtabhidavyagrO dakShaadhvaraharO haraH || 12 ||

bhaganEtrabhidavyaktO sahasraakShassahasrapaat
apavargapradOnaMtastaarakaH paramESvaraH || 13 ||

EvaM Sree SaMbhudEvasya naamnaamaShTOttaraMSatam ||