Sareera Suddhi
apavitraH pavitrO vaa sarvaavasthaa”M gatOpivaa |
yaH smarEt puMDareekaakShaM sa baahyaabhyaMtara SSuchiH ||
puMDareekaakSha ! puMDareekaakSha ! puMDareekaakShaaya namaH |

aachamanaH
OM aachamya
OM kESavaaya svaahaa
OM naaraayaNaaya svaahaa
OM maadhavaaya svaahaa (iti triraachamya)
OM gOviMdaaya namaH (paaNee maarjayitvaa)
OM viShNavE namaH
OM madhusoodanaaya namaH (OShThau maarjayitvaa)
OM trivikramaaya namaH
OM vaamanaaya namaH (Sirasi jalaM prOkShya)
OM Sreedharaaya namaH
OM hRuSheekESaaya namaH (vaamahaste jalaM prOkShya)
OM padmanaabhaaya namaH (paadayOH jalaM prOkShya)
OM daamOdaraaya namaH (Sirasi jalaM prOkShya)
OM saMkarShaNaaya namaH (aMguLibhiSchibukaM jalaM prOkShya)
OM vaasudEvaaya namaH
OM pradyumnaaya namaH (naasikaaM spRuShTvaa)
OM aniruddhaaya namaH
OM puruShOttamaaya namaH
OM adhOkShajaaya namaH
OM naarasiMhaaya namaH (nEtrE SrOtrE ca spRuShTvaa)
OM achyutaaya namaH (naabhiM spRuShTvaa)
OM janaardhanaaya namaH (hRudayaM spRuShTvaa)
OM upEMdraaya namaH (hastaM Sirasi nikShipya)
OM harayE namaH
OM SreekRuShNaaya namaH (aMsau spRuShTvaa)
OM SreekRuShNa parabrahmaNE namO namaH

(Etaanyuccaarya upyakta prakaaraM kRutE aMgaani Suddhaani bhavEyuH)

bhootOcchaaTana
uttiShThaMtu | bhoota piSaachaaH | yE tE bhoomibhaarakaaH | yE tEShaamavirOdhEna | brahmakarma samaarabhE | OM bhoorbhuvassuvaH |
daivee gaayatree chaMdaH praaNaayaamE viniyOgaH

(praaNaayaamaM kRutvaa kuMbhakE imaM gaayatree maMtramucCharEt)

praaNaayaamaH
OM bhooH | OM bhuvaH | OgM suvaH | OM mahaH | OM janaH | OM tapaH | OgM satyam |
OM tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi |
dhiyO yO na’H prachOdayaa”t ||
OmaapO jyOtee rasOmRutaM brahma bhoo-rbhuva-ssuvarOm || (tai. ara. 10-27)

saMkalpaH
mamOpaatta, durita kShayadvaaraa, Sree paramESvara muddisya, Sree paramESvara preetyarthaM, SubhE, SObhanE, abhyudaya muhoortE, Sree mahaaviShNO raagnyayaa, pravarta maanasya, adya brahmaNaH, dviteeya paraarthE, SvEtavaraaha kalpE, vaivaSvata manvaMtarE, kaliyugE, prathama paadE, (bhaarata dESaH – jaMboo dveepE, bharata varShE, bharata khaMDE, mErOH dakShiNa/uttara digbhaagE; amErikaa – krauMcha dweepE, ramaNaka varShE, aiMdrika khaMDE, sapta samudraaMtarE, kapilaaraNyE), SObhana gRuhE, samasta dEvataa braahmaNa, harihara gurucharaNa sannithau, asmin, vartamaana, vyaavahaarika, chaaMdramaana, … saMvatsarE, … ayanE, … RutE, … maasE, … pakShE, … tithau, … vaasarE, … Subha nakShatra, Subha yOga, Subha karaNa, EvaMguNa, viSEShaNa, viSiShThaayaaM, Subha tithau, Sreemaan, … gOtraH, … naamadhEyaH, … gOtrasya, … naamadhEyOhaMH praataH/madhyaahnika/saayaM saMdhyaam upaasiShyE ||

maarjanaH
OM aapOhiShThaa ma’yObhuva’H | taa na’ oorjE da’dhaatana | mahEraNaa’ya chakSha’sE | yO va’H Sivata’mO rasa’H | tasya’ bhaajayatE ha naH | uSateeri’va maatara’H | tasmaa ara’nga maama vaH | yasya kShayaa’ya jinva’tha | aapO’ janaya’thaa cha naH | (tai. ara. 4-42)

(iti Sirasi maarjayEt)

(hastEna jalaM gRuheetvaa)

praataH kaala maMtraachamanaH
soorya Scha, maamanyu Scha, manyupataya Scha, manyu’kRutEbhyaH | paapEbhyO’ rakShantaam | yadraatryaa paapa’ makaarSham | manasaa vaachaa’ hastaabhyaam | padbhyaa mudarE’Na SiSnchaa | raatri stada’valumpatu | yatkincha’ duritaM mayi’ | idamahaM maa mamRu’ta yO nau | sooryE jyOtiShi juhO’mi svaahaa” || (tai. ara. 10. 24)

madhyaahna kaala maMtraachamanaH
aapa’H punantu pRuthiveeM pRu’thivee pootaa pu’naatu maam | punantu brahma’Naspati rbrahmaa’ pootaa pu’naatu maam | yaducChi’ShTa mabhO”jyaM yadvaa’ duSchari’taM mama’ | sarva’M punantu maa maapO’sataa ncha’ pratigrahagg svaahaa” || (tai. ara. pariSiShTaH 10. 30)

saayaMkaala maMtraachamanaH
agni Scha maa manyu Scha manyupataya Scha manyu’kRutEbhyaH | paapEbhyO’ rakShantaam | yadahnaa paapa’ makaarSham | manasaa vaachaa’ hastaabhyaam | padbhyaa mudarE’Na SiSnchaa | aha stada’valumpatu | ya tkincha’ duritaM mayi’ | ida mahaM maa mamRu’ta yOnau | satyE jyOtiShi juhOmi svaahaa || (tai. ara. 10. 24)

(iti maMtrENa jalaM pibEt)

aachamya (OM kESavaaya svaahaa, … Sree kRuShNa parabrahmaNE namO namaH)

dviteeya maarjanaH
dadhi kraavaNNO’ akaariSham | jiShNO raSva’sya vaaji’naH |
surabhinO mukhaa’karatpraNa aayoog’MShi taariShat ||

(sooryapakShE lOkayaatraa nirvaahaka ityarthaH)

OM aapO hiShThaa ma’yObhuva’H | taa na’ oorjE da’dhaatana | mahEraNaa’ya chakSha’sE | yO va’H Sivata’mO rasa’H | tasya’ bhaajayatE ha naH | uSateeri’va maatara’H | tasmaa ara’nga maama vaH | yasya kShayaa’ya jinva’tha | aapO’ janaya’thaa cha naH || (tai. ara. 4. 42)

punaH maarjanaH
hira’NyavarNaa SSucha’yaH paavakaaH yaa su’jaataH kaSyapO yaa svindra’H | agniM yaa garbha’n-dadhirE viroo’paa staana aapaSSagg syOnaa bha’vantu | yaa saagM raajaa varu’NO yaati madhyE’ satyaanRutE a’vapaSyaM janaa’naam | madhu SchutaSSucha’yO yaaH paa’vakaa staana aapaSSagg syOnaa bha’vantu | yaasaa”M dEvaa divi kRuNvanti’ bhakShaM yaa antari’kShE bahuthaa bhava’nti | yaaH pRu’thiveeM paya’sOndanti’ SSukraastaana aapaSagg syOnaa bha’vantu | yaaH SivEna’ maa chakShu’Shaa paSyataapaSSivayaa’ tanu vOpa’spRuSata tvacha’ mmE | sarvaag’m agneegM ra’psuShadO’ huvE vO mayi varchO bala mOjO nidha’tta || (tai. saM. 5. 6. 1)
(maarjanaM kuryaat)

aghamarShaNa maMtraH paapavimOchanaM

(hastEna jalamaadaaya niSSvasya vaamatO nikShitapEt)
drupadaa di’va munchatu | drupadaa divE nmu’muchaanaH |
svinna ssnaatvee malaa’ divaH | pootaM pavitrE’NE vaajya”m aapa’ SSundantu maina’saH || (tai. braa. 266)

aachamya (OM kESavaaya svaahaa, … Sree kRuShNa parabrahmaNE namO namaH)
praaNaayaamamya

laghusaMkalpaH
poorvOkta EvaMguNa viSEShaNa viSiShThaayaaM Subhatithau mamOpaatta durita kShayadvaaraa Sree paramESvara muddisya Sree paramESvara preetyarthaM praatassaMdhyaaMga yathaa kaalOchita arghyapradaanaM kariShyE ||

praataH kaalaarghya maMtraM
OM bhoorbhuvassuva’H || tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || 3 ||

madhyaahnaarghya maMtraM
OM hagM saSSu’chiSha dvasu’raMtarikShasa ddOtaa’ vEdiShadati’thi rdurONasat | nRuSha dva’rasa dRu’tasa dvyO’ma sadabjaa gOjaa Ru’tajaa a’drijaa Rutam-bRuhat || (tai. ara. 10. 4)

saayaM kaalaarghya maMtraM
OM bhoorbhuvassuva’H || tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || OM bhooH | OM bhuvaH | OgM suvaH | OM mahaH | OM janaH | OM tapaH | OgM satyam | OM tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || OmaapO jyOtee rasOmRutaM brahma bhoo-rbhuva-ssuvarOm ||

(ityaMjalitrayaM visRujEt)

kaalaatikramaNa praayaSchittaM
aachamya…
poorvOkta EvaMguNa viSEShaNa viSiShThaayaaM Subhatithau mamOpaatta durita kShayadvaaraa Sree paramESvara muddisya Sree paramESvara preetyarthaM kaalaatikrama dOShaparihaaraarthaM chaturthaa arghyapradaanaM kariShyE ||

OM bhoorbhuvassuva’H || tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || OM bhooH | OM bhuvaH | OgM suvaH | OM mahaH | OM janaH | OM tapaH | OgM satyam | OM tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || OmaapO jyOtee rasOmRutaM brahma bhoo-rbhuva-ssuvarOm ||
(iti jalaM visRujEt)

sajala pradakShiNaM
OM udyanta’mastaM yanta’ maaditya ma’bhithyaaya nkurvan-braa”hmaNO vidvaan tsakala’m-bhadrama’SnutE asaavaa’dityO brahmEti || brahmaiva san-brahmaapyEti ya EvaM vEda || asaavaadityO brahma || (tai. ara. 2. 2)

(Evam arghyatrayaM dadyaat kaalaatikramaNE poorvavat)
(paSchaat hastEna jalamaadaaya pradakShiNaM kuryaat)
(dviraachamya praaNaayaama trayaM kRutvaa)

aachamya (OM kESavaaya svaahaa, … Sree kRuShNa parabrahmaNE namO namaH)

saMdhyaaMga tarpaNaM
praataHkaala tarpaNaM
saMdhyaaM tarpayaami, gaayatreeM tarpayaami, braahmeeM tarpayaami, nimRujeeM tarpayaami ||

madhyaahna tarpaNaM
saMdhyaaM tarpayaami, saavitreeM tarpayaami, raudreeM tarpayaami, nimRujeeM tarpayaami ||

saayaMkaala tarpaNaM
saMdhyaaM tarpayaami, sarasvateeM tarpayaami, vaiShNaveeM tarpayaami, nimRujeeM tarpayaami ||

(punaraachamanaM kuryaat)

gaayatree avaahana
OmityEkaakSha’raM brahma | agnirdEvataa brahma’ ityaarSham | gaayatraM ChandaM paramaatma’M saroopam | saayujyaM vi’niyOgam || (tai. ara. 10. 33)

aayaa’tu vara’daa dEvee akShara’M brahmasaMmitam | gaayatree”M Chanda’saaM maatEdaM bra’hma juShasva’ mE | yadahnaa”t-kuru’tE paapaM tadahnaa”t-pratimuchya’tE | yadraatriyaa”t-kuru’tE paapaM tadraatriyaa”t-pratimuchya’tE | sarva’ varNE ma’haadEvi saMdhyaavi’dyE sarasva’ti ||

OjO’si sahO’si bala’masi bhraajO’si dEvaanaaM dhaamanaamaa’si viSva’masi viSvaayu-ssarva’masi sarvaayu-rabhibhoorOm | gaayatree-maavaa’hayaami saavitree-maavaa’hayaami sarasvatee-maavaa’hayaami ChandarShee-naavaa’hayaami Sriya-maavaaha’yaami gaayatriyaa gaayatree cChandO viSvaamitraRuShi ssavitaa dEvataagnir-mukhaM brahmaa SirO viShNur-hRudayagM rudra-SSikhaa pRuthivee yOniH praaNaapaana vyaanOdaana samaanaa sapraaNaa SvEtavarNaa saaMkhyaayana sagOtraa gaayatree chaturvigM SatyakSharaa tripadaa’ ShaT-kukShiH paMcha-SeerShOpanayanE vi’niyOgaH | OM bhooH | OM bhuvaH | OgM suvaH | OM mahaH | OM janaH | OM tapaH | OgM satyam | OM tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t || OmaapO jyOtee rasOmRutaM brahma bhoo-rbhuva-ssuvarOm || (mahaanaaraayaNa upaniShat)

aachamya (OM kESavaaya svaahaa, … Sree kRuShNa parabrahmaNE namO namaH)

japasaMkalpaH
poorvOkta EvaMguNa viSEShaNa viSiShThaayaaM Subhatithau mamOpaatta durita kShayadvaaraa Sree paramESvara muddisya Sree paramESvara preetyarthaM saMdhyaaMga yathaaSakti gaayatree mahaamaMtra japaM kariShyE ||

karanyaasaH
OM tathsa’vituH brahmaatmanE aMguShTaabhyaaM namaH |
varE”NyaM viShNavaatmanE tarjaneebhyaaM namaH |
bhargO’ dEvasya’ rudraatmanE madhyamaabhyaaM namaH |
dheemahi satyaatmanE anaamikaabhyaaM namaH |
dhiyO yO na’H gnyaanaatmanE kaniShTikaabhyaaM namaH |
prachOdayaa”t sarvaatmanE karatala karapRuShTaabhyaaM namaH |

aMganyaasaH
OM tathsa’vituH brahmaatmanE hRudayaaya namaH |
varE”NyaM viShNavaatmanE SirasE svaahaa |
bhargO’ dEvasya’ rudraatmanE Sikhaayai vaShaT |
dheemahi satyaatmanE kavachaaya hum |
dhiyO yO na’H gnyaanaatmanE nEtratrayaaya vauShaT |
prachOdayaa”t sarvaatmanE astraayaphaT |
OM bhoorbhuvassuvarOmiti digbhandhaH |

dhyaanam
muktaavidruma hEmaneela dhavaLacchaayair-mukhai streekShaNaiH |
yuktaamiMduni baddha ratna makuTaaM tatvaartha varNaatmikaam |
gaayatreeM varadaabhayaankuSa kaSaaSSubhrankapaalangadaam |
Sankhanchakra madhaaravinda yugaLaM hastairvahanteeM bhajE ||

chaturviMSati mudraa pradarSanaM
sumukhaM saMpuTiMchaiva vitataM vistRutaM tathaa |
dvimukhaM trimukhaMchaiva chatuH pancha mukhaM tathaa |
ShaNmukhOthO mukhaM chaiva vyaapakaanjalikaM tathaa |
SakaTaM yamapaaSaM cha grathitaM sammukhOnmukham |
pralaMbaM muShTikaM chaiva matsyaH koormO varaahakam |
siMhaakraaMtaM mahaakraaMtaM mudgaraM pallavaM tathaa |

chaturviMSati mudraa vai gaayatryaaM supratiShThitaaH |
itimudraa na jaanaati gaayatree niShphalaa bhavEt ||

yO dEva ssavitaasmaakaM dhiyO dharmaadigOcharaaH |
prErayEttasya yadbhargasta dvarENya mupaasmahE ||

gaayatree maMtraM
OM bhoorbhuvassuva’H || tathsa’viturvarE”NyaM bhargO’ dEvasya’ dheemahi |
dhiyO yO na’H prachOdayaa”t ||

aShTamudraa pradarSanaM
surabhir-gnyaana chakrE cha yOniH koormOtha pankajam |
lingaM niryaaNa mudraa chEtyaShTa mudraaH prakeertitaaH ||
OM tatsad-brahmaarpaNamastu |

aachamya (OM kESavaaya svaahaa, … Sree kRuShNa parabrahmaNE namO namaH)

dviH parimujya |
sakRudupa spRuSya |
yatsavyaM paaNim |
paadam |
prOkShati SiraH |
chakShuShee |
naasikE |
SrOtrE |
hRudayamaalabhya |

praataHkaala sooryOpasthaanaM
OM mitrasya’ charShaNee dhRuta SravO’ dEvasya’ saana sim | satyaM chitraSra’ vastamam | mitrO janaan’ yaatayati prajaanan-mitrO daa’dhaara pRuthivee mutadyaam | mitraH kRuShTee rani’miShaabhi cha’ShTE satyaaya’ havyaM ghRutava’dvidhEma | prasami’ttra martyO’ astu praya’svaa nyasta’ aaditya SikSha’ti vratEna’ | na ha’nyatE na jee’yatE tvOtOnaina magMhO’ aSnO tyanti’tO na dooraat || (tai. saM. 3.4.11)

madhyaahna sooryOpasthaanaM
OM aa satyEna raja’saa varta’maanO nivESa’ya nnamRutaM martya’ncha | hiraNyayE’na savitaa rathEnaadEvO yaa’ti bhuva’naa nipaSyan’ ||

udvaya ntama’sa spari paSya’ntO jyOti rutta’ram | dEvan-dE’vatraa soorya maga’nma jyOti’ ruttamam ||

udutyaM jaatavE’dasaM dEvaM va’hanti kEtava’H | dRuSE viSvaa’ ya soorya”m || chitraM dEvaanaa muda’gaa danee’kaM chakShu’r-mitrasya varu’Na syaagnEH | apraa dyaavaa’ pRuthivee antari’kShagM soorya’ aatmaa jaga’ta stasthuSha’Scha ||

tacchakShu’r-dEvahi’taM purastaa”cchukra mucchara’t | paSyE’ma Sarada’SSataM jeevE’ma Sarada’SSataM nandaa’ma Sarada’SSataM mOdaa’ma Sarada’SSataM bhavaa’ma Sarada’SSatagM SRuNavaa’ma Sarada’SSataM pabra’vaama Sarada’SSatamajee’taasyaama Sarada’SSataM jOkcha soorya’M dRuShE || ya uda’gaanmahatOrNavaa” dvibhraaja’maana ssarirasya madhyaathsamaa’ vRuShabhO lO’hitaakShasooryO’ vipaSchinmana’saa punaatu ||

saayaMkaala sooryOpasthaanaM
OM imammE’ varuNa SRudhee hava’ madyaa cha’ mRuDaya | tvaa ma’vasyu raacha’kE || tatvaa’ yaami brahma’Naa vanda’maana sta daaSaa”stE yaja’maanO havirbhi’H | ahE’DamaanO varuNEha bOdhyuru’SagM samaa’na aayuH pramO’SheeH ||

yacchiddhitE viSOyathaa pradEva varuNavratam | mineemasidya vidyavi | yatkincEdaM varuNadaivyE janEbhidrOha mmanuShyaaScharaamasi | achittE yattava dharmaayuyOpi mamaana stasmaa dEnasO dEvareeriShaH | kitavaasO yadriripurnadeevi yadvaaghaa satyamutayanna vidma | sarvaataaviShya SidhirEvadEvaa thaatEsyaama varuNa priyaasaH || (tai. saM. 1.1.1)

digdEvataa namaskaaraH
(EtairnamaskaaraM kuryaat)
OM namaH praachyai’ diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namaH dakShiNaayai diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namaH pratee”chyai diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namaH udee”chyai diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namaH oordhvaayai’ diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namOdha’raayai diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |
OM namOvaantaraayai’ diSE yaaScha’ dEvataa’ EtasyaaM prati’vasantyE taabhya’Scha nama’H |

muni namaskaaraH
namO gangaa yamunayOr-madhyE yE’ vasanti tE mE prasannaatmaana SchiraMjeevitaM va’rdhayanti namO gangaa yamunayOr-muni’bhyaScha namO namO gangaa yamunayOr-muni’bhyaScha na’maH ||

saMdhyaadEvataa namaskaaraH
sandhyaa’yai nama’H | saavi’tryai nama’H | gaaya’tryai nama’H | sara’svatyai nama’H | sarvaa’bhyO dEvataa’bhyO nama’H | dEvEbhyO nama’H | RuShi’bhyO nama’H | muni’bhyO nama’H | guru’bhyO nama’H | pitRu’bhyO nama’H | kaamOkaarShee” rnamO namaH | manyu rakaarShee” rnamO namaH | pRuthivyaapastEjO vaayu’raakaaSaat namaH || (tai. ara. 2.18.52)

OM namO bhagavatE vaasu’dEvaaya | yaagM sadaa’ sarvabhootaani charaaNi’ sthaavaraaNi’ cha | saayaM praata rna’masyanti saa maa sandhyaa’bhirakShatu ||

Sivaaya viShNuroopaaya Sivaroopaaya viShNavE |
Sivasya hRudayaM viShNurviShNOScha hRudayaM SivaH ||
yathaa SivamayO viShNurEvaM viShNumayaH SivaH |
yathaaMtaraM na paSyaami tathaa mE svastiraayuShi ||
namO brahmaNya dEvaaya gO braahmaNa hitaaya cha |
jagaddhitaaya kRuShNaaya gOvindaaya namO namaH ||

gaayatree udvaasana (prasthaanaM)
uttamE’ Sikha’rE jaatE bhoomyaaM pa’rvatamoortha’ni | braahmaNE”bhyObhya’nu gnyaataa gacchadE’vi yathaasu’kham | stutO mayaa varadaa vE’damaataa prachOdayantee pavanE” dvijaataa | aayuH pRuthivyaaM draviNaM bra’hmavarchasaM mahyaM datvaa prajaatuM bra’hmalOkam || (mahaanaaraayaNa upaniShat)

bhagavannamaskaaraH
namOstvanaMtaaya sahasramoortayE sahasra paadaakShi SirOru baahavE |
sahasra naamnE puruShaaya SaaSvatE sahasrakOTee yuga dhaariNE namaH ||

bhoomyaakaaSaabhi vaMdanaM
idaM dyaa’vaa pRuthivee satyama’stu | pitar-maataryadi hOpa’ bRuvEvaa”m |
bhootaM dEvaanaa’ mavamE avO’bhiH | vidyaa mEShaM vRujina’M jeeradaa’num ||

aakaaSaat-patitaM tOyaM yathaa gacChati saagaram |
sarvadEva namaskaaraH kESavaM pratigacChati ||
Sree kESavaM pratigacChatyOnnama iti |

sarvavEdEShu yatpuNyam | sarvateerthEShu yatphalam |
tatphalaM puruSha aapnOti stutvaadEvaM janaardhanam ||
stutvaadEvaM janaardhana OM nama iti ||
vaasanaad-vaasudEvasya vaasitaM tE jayatrayam |
sarvabhoota nivaasOsi SreevaasudEva namOstutE ||
Sree vaasudEva namOstutE OM nama iti |

abhivaadaH (pravara)
chatussaagara paryaMtaM gO braahmaNEbhyaH SubhaM bhavatu | … pravaraanvita … gOtraH … sootraH … Saakhaadhyaayee … ahaM bhO abhivaadayE ||

eeSvaraarpaNaM
kaayEna vaachaa manasEMdriyairvaa | buddhyaatmanaa vaa prakRutE ssvabhaavaat |
karOmi yadyat-sakalaM parasmai SreemannaaraayaNaayEti samarpayaami ||
hariH OM tatsat | tatsarvaM Sree paramESvaraarpaNamastu |