SivOhaM SivOhaM, SivOhaM SivOhaM, SivOhaM SivOhaM

manO budhyahaMkaara cittaani naahaM
na ca SrOtra jihvaa na ca ghraaNanEtram |
na ca vyOma bhoomir-na tEjO na vaayuH
cidaanaMda roopaH SivOhaM SivOham || 1 ||

ahaM praaNa saMgnyO na vaipaMca vaayuH
na vaa saptadhaatur-na vaa paMca kOSaaH |
navaakpaaNi paadau na cOpastha paayoo
cidaanaMda roopaH SivOhaM SivOham || 2 ||

na mE dvESharaagau na mE lObhamOhO
madO naiva mE naiva maatsaryabhaavaH |
na dharmO na caardhO na kaamO na mOkShaH
cidaanaMda roopaH SivOhaM SivOham || 3 ||

na puNyaM na paapaM na saukhyaM na duHkhaM
na mantrO na teerdhaM na vEdaa na yagnyaH |
ahaM bhOjanaM naiva bhOjyaM na bhOktaa
cidaanaMda roopaH SivOhaM SivOham || 4 ||

ahaM nirvikalpO niraakaara roopO
vibhootvaacca sarvatra sarvEMdriyaaNaam |
na vaa bandhanaM naiva mukti na baMdhaH |
cidaanaMda roopaH SivOhaM SivOham || 5 ||

na mRutyur-na SaMkaa na mE jaati bhEdaH
pitaa naiva mE naiva maataa na janma |
na baMdhur-na mitraM gururnaiva SiShyaH
cidaanaMda roopaH SivOhaM SivOham || 6 ||

SivOhaM SivOhaM, SivOhaM SivOhaM, SivOhaM SivOhaM