OM saha naa’vavatu | saha nau’ bhunaktu | saha veerya’M karavaavahai | tEjasvinaavadhee’tamastu maa vi’dviShaavahai” || OM SaaMtiH SaaMtiH SaaMti’H ||

OM || sahasraSeer’ShaM dEvaM viSvaakSha’M viSvaSa’Mbhuvam | viSva’M naaraaya’NaM dEvamakShara’M paramaM padam | viSvataH para’maannityaM viSvaM naa’raayaNagM ha’rim | viSva’mEvEdaM puru’Sha-stadviSva-mupa’jeevati | patiM viSva’syaatmESva’ragM SaaSva’tagM Siva-machyutam | naaraayaNaM ma’haagnyEyaM viSvaatmaa’naM paraaya’Nam | naaraayaNapa’rO jyOtiraatmaa naa’raayaNaH pa’raH | naaraayaNapara’M brahma tattvaM naa’raayaNaH pa’raH | naaraayaNapa’rO dhyaataa dhyaanaM naa’raayaNaH pa’raH | yaccha’ kiMchijjagatsarvaM dRuSyatE” SrooyatEpi’ vaa ||

aMta’rbahiScha’ tatsarvaM vyaapya naa’raayaNaH sthi’taH | anaMtamavyaya’M kavigM sa’mudrEMta’M viSvaSa’Mbhuvam | padmakOSa-pra’teekaaSagM hRudaya’M chaapyadhOmu’kham | adhO’ niShTyaa vi’tasyaaMtE naabhyaamu’pari tiShTha’ti | jvaalamaalaaku’laM bhaatee viSvasyaaya’tanaM ma’hat | santata’gM Silaabhi’stu laMbatyaakOSasanni’bham | tasyaaMtE’ suShiragM sookShmaM tasmin” sarvaM prati’ShThitam | tasya madhyE’ mahaana’gnir-viSvaarchi’r-viSvatO’mukhaH | sOgra’bhugvibha’jaMtiShTha-nnaahaa’ramajaraH kaviH | tiryagoordhvama’dhaSSaayee raSmaya’stasya saMta’taa | saMtaapaya’ti svaM dEhamaapaa’datalamasta’kaH | tasyamadhyE vahni’Sikhaa aNeeyO”rdhvaa vyavasthi’taH | neelatO’-yada’madhyasthaad-vidhyullE’khEva bhaasva’raa | neevaaraSooka’vattanvee peetaa bhaa”svatyaNoopa’maa | tasyaa”H Sikhaayaa ma’dhyE paramaa”tmaa vyavasthi’taH | sa brahma sa SivaH sa hariH sEMdraH sOkSha’raH paramaH svaraaT ||

RutagM satyaM pa’raM brahma puruSha’M kRuShNapiMga’lam | oordhvarE’taM vi’roopaa’kShaM viSvaroo’paaya vai namO nama’H ||

OM naaraayaNaaya’ vidmahE’ vaasudEvaaya’ dheemahi | tannO’ viShNuH prachOdayaa”t ||

OM SaaMtiH SaaMtiH SaaMti’H ||