praataH smaraami lalitaavadanaaraviMdaM
biMbaadharaM pRuthulamauktikaSObhinaasam |
aakarNadeerghanayanaM maNikuMDalaaDhyaM
maMdasmitaM mRugamadOjjvalaphaaladESam || 1 ||

praatarbhajaami lalitaabhujakalpavalleeM
raktaaMguLeeyalasadaMguLipallavaaDhyaam |
maaNikyahEmavalayaaMgadaSObhamaanaaM
puMDrEkShucaapakusumEShusRuNeerdadhaanaam || 2 ||

praatarnamaami lalitaacaraNaaraviMdaM
bhaktEShTadaananirataM bhavasiMdhupOtam |
padmaasanaadisuranaayakapoojaneeyaM
padmaaMkuSadhvajasudarSanalaaMCanaaDhyam || 3 ||

praataH stuvE paraSivaaM lalitaaM bhavaaneeM
trayyaMtavEdyavibhavaaM karuNaanavadyaam |
viSvasya sRuShTavilayasthitihEtubhootaaM
vidyESvareeM nigamavaanmamanasaatidooraam || 4 ||

praatarvadaami lalitE tava puNyanaama
kaamESvareeti kamalEti mahESvareeti |
SreeSaaMbhaveeti jagataaM jananee parEti
vaagdEvatEti vacasaa tripurESvareeti || 5 ||

yaH SlOkapaMcakamidaM lalitaaMbikaayaaH
saubhaagyadaM sulalitaM paThati prabhaatE |
tasmai dadaati lalitaa jhaTiti prasannaa
vidyaaM SriyaM vimalasaukhyamanaMtakeertim ||