SaaMtipaaThaH
OM yO brahmaaNaM vidadhaati poorvaM
yO vai vEdaaMScha prahiNOti tasmai |
taMhadEvamaatma buddhiprakaaSaM
mumukShurvai SaraNamahaM prapadyE ||

dhyaanam
OM maunavyaakhyaa prakaTitaparabrahmatatvaMyuvaanaM
varSiShThaaMtEvasadRuShigaNairaavRutaM brahmaniShThaiH |
aacaaryEMdraM karakalita chinmudramaanaMdamoortiM
svaatmaraamaM muditavadanaM dakShiNaamoortimeeDE ||

vaTaviTapisameepE bhoomibhaagE niShaNNaM
sakalamunijanaanaaM gnyaanadaataaramaaraat |
tribhuvanagurumeeSaM dakShiNaamoortidEvaM
jananamaraNaduHkhacCEda dakShaM namaami ||

citraM vaTatarOrmoolE vRuddhaaH SiShyaaH gururyuvaa |
gurOstu maunavyaakhyaanaM SiShyaastucCinnasaMSayaaH ||

OM namaH praNavaarthaaya SuddhagnyaanaikamoortayE |
nirmalaaya praSaaMtaaya dakShiNaamoortayE namaH ||

gururbrahmaa gururviShNuH gururdEvO mahESvaraH |
gurussaakShaat paraM brahmaa tasmai Sree guravE namaH ||

nidhayE sarvavidyaanaaM bhiShajE bhavarOgiNaam |
guravE sarvalOkaanaaM dakShiNaamoortayE namaH ||

chidOghanaaya mahESaaya vaTamoolanivaasinE |
saccidaanaMda roopaaya dakShiNaamoortayE namaH ||

eeSvarO gururaatmEti mootribhEda vibhaaginE |
vyOmavad vyaaptadEhaaya dakShiNaamoortayE namaH ||

aMguShthatarjaneeyOgamudraa vyaajEnayOginaam |
SRutyarthaM brahmajeevaikyaM darSayanyOgataa SivaH ||

OM SaaMtiH SaaMtiH SaaMtiH ||

viSvaMdarpaNa dRuSyamaana nagaree tulyaM nijaaMtargataM
paSyannaatmani maayayaa bahirivOdbhootaM yathaanidrayaa |
yassaakShaatkurutE prabhOdhasamayE svaatmaanamE vaadvayaM
tasmai SreegurumoortayE nama idaM Sree dakShiNaamoortayE || 1 ||

beejasyaaMtati vaaMkurO jagaditaM praannarvikalpaM punaH
maayaakalpita dESakaalakalanaa vaichitryachitreekRutam |
maayaaveeva vijRuMbhayatyapi mahaayOgeeva yaH svEchCayaa
tasmai SreegurumoortayE nama idaM Sree dakShiNaamoortayE || 2 ||

yasyaiva sphuraNaM sadaatmakamasatkalpaarthakaM bhaasatE
saakShaattatvamaseeti vEdavachasaa yO bOdhayatyaaSritaan |
yassaakShaatkaraNaadbhavEnna puranaavRuttirbhavaaMbhOnidhau
tasmai SreegurumoortayE nama idaM Sree dakShiNaamoortayE || 3 ||

naanaachCidra ghaTOdara sthita mahaadeepa prabhaabhaasvaraM
gnyaanaM yasya tu chakShuraadikaraNa dvaaraa bahiH spaMdatE |
jaanaameeti tamEva bhaaMtamanubhaatyEtatsamastaM jagat
tasmai Sree gurumoortayE nama idaM Sree dakShiNaamoortayE || 4 ||

dEhaM praaNamapeeMdriyaaNyapi chalaaM buddhiM cha SoonyaM viduH
stree baalaaMdha jaDOpamaastvahamiti bhraaMtaabhRuSaM vaadinaH |
maayaaSakti vilaasakalpita mahaavyaamOha saMhaariNE
tasmai Sree gurumoortayE nama idaM Sree dakShiNaamoortayE || 5 ||

raahugrasta divaakarEMdu sadRuSO maayaa samaachCaadanaat
sanmaatraH karaNOpa saMharaNatO yObhootsuShuptaH pumaan |
praagasvaapsamiti prabhOdasamayE yaH pratyabhignyaayatE
tasmai Sree gurumoortayE nama idaM Sree dakShiNaamoortayE || 6 ||

baalyaadiShvapi jaagradaadiShu tathaa sarvaasvavasthaasvapi
vyaavRuttaa svanu vartamaana mahamityaMtaH sphuraMtaM sadaa |
svaatmaanaM prakaTeekarOti bhajataaM yO mudrayaa bhadrayaa
tasmai Sree gurumoortayE nama idaM Sree dakShiNaamoortayE || 7 ||

viSvaM paSyati kaaryakaaraNatayaa svasvaamisaMbaMdhataH
SiShyachaaryatayaa tathaiva pitRu putraadyaatmanaa bhEdataH |
svapnE jaagrati vaa ya ESha puruShO maayaa paribhraamitaH
tasmai Sree gurumoortayE nama idaM Sree dakShiNaamoortayE || 8 ||

bhooraMbhaaMsyanalOnilOMbara maharnaathO himaaMSuH pumaan
ityaabhaati charaacharaatmakamidaM yasyaiva moortyaShTakam |
naanyatkiMchana vidyatE vimRuSataaM yasmaatparasmaadvibhO
tasmai gurumoortayE nama idaM Sree dakShiNaamoortayE || 9 ||

sarvaatmatvamiti sphuTeekRutamidaM yasmaadamuShmin stavE
tEnaasva SravaNaattadartha mananaaddhyaanaaccha saMkeertanaat |
sarvaatmatvamahaavibhooti sahitaM syaadeeSvaratvaM svataH
siddhyEttatpunaraShTadhaa pariNataM chaiSvarya mavyaahatam || 10 ||

|| iti SreemacCaMkaraacaaryaviracitaM dakShiNaamurtistOtraM saMpoorNam ||